| Singular | Dual | Plural |
Nominative |
भरतस्वामी
bharatasvāmī
|
भरतस्वामिनौ
bharatasvāminau
|
भरतस्वामिनः
bharatasvāminaḥ
|
Vocative |
भरतस्वामिन्
bharatasvāmin
|
भरतस्वामिनौ
bharatasvāminau
|
भरतस्वामिनः
bharatasvāminaḥ
|
Accusative |
भरतस्वामिनम्
bharatasvāminam
|
भरतस्वामिनौ
bharatasvāminau
|
भरतस्वामिनः
bharatasvāminaḥ
|
Instrumental |
भरतस्वामिना
bharatasvāminā
|
भरतस्वामिभ्याम्
bharatasvāmibhyām
|
भरतस्वामिभिः
bharatasvāmibhiḥ
|
Dative |
भरतस्वामिने
bharatasvāmine
|
भरतस्वामिभ्याम्
bharatasvāmibhyām
|
भरतस्वामिभ्यः
bharatasvāmibhyaḥ
|
Ablative |
भरतस्वामिनः
bharatasvāminaḥ
|
भरतस्वामिभ्याम्
bharatasvāmibhyām
|
भरतस्वामिभ्यः
bharatasvāmibhyaḥ
|
Genitive |
भरतस्वामिनः
bharatasvāminaḥ
|
भरतस्वामिनोः
bharatasvāminoḥ
|
भरतस्वामिनाम्
bharatasvāminām
|
Locative |
भरतस्वामिनि
bharatasvāmini
|
भरतस्वामिनोः
bharatasvāminoḥ
|
भरतस्वामिषु
bharatasvāmiṣu
|