Sanskrit tools

Sanskrit declension


Declension of भरतस्वामिन् bharatasvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भरतस्वामी bharatasvāmī
भरतस्वामिनौ bharatasvāminau
भरतस्वामिनः bharatasvāminaḥ
Vocative भरतस्वामिन् bharatasvāmin
भरतस्वामिनौ bharatasvāminau
भरतस्वामिनः bharatasvāminaḥ
Accusative भरतस्वामिनम् bharatasvāminam
भरतस्वामिनौ bharatasvāminau
भरतस्वामिनः bharatasvāminaḥ
Instrumental भरतस्वामिना bharatasvāminā
भरतस्वामिभ्याम् bharatasvāmibhyām
भरतस्वामिभिः bharatasvāmibhiḥ
Dative भरतस्वामिने bharatasvāmine
भरतस्वामिभ्याम् bharatasvāmibhyām
भरतस्वामिभ्यः bharatasvāmibhyaḥ
Ablative भरतस्वामिनः bharatasvāminaḥ
भरतस्वामिभ्याम् bharatasvāmibhyām
भरतस्वामिभ्यः bharatasvāmibhyaḥ
Genitive भरतस्वामिनः bharatasvāminaḥ
भरतस्वामिनोः bharatasvāminoḥ
भरतस्वामिनाम् bharatasvāminām
Locative भरतस्वामिनि bharatasvāmini
भरतस्वामिनोः bharatasvāminoḥ
भरतस्वामिषु bharatasvāmiṣu