Sanskrit tools

Sanskrit declension


Declension of भरतार्णव bharatārṇava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतार्णवः bharatārṇavaḥ
भरतार्णवौ bharatārṇavau
भरतार्णवाः bharatārṇavāḥ
Vocative भरतार्णव bharatārṇava
भरतार्णवौ bharatārṇavau
भरतार्णवाः bharatārṇavāḥ
Accusative भरतार्णवम् bharatārṇavam
भरतार्णवौ bharatārṇavau
भरतार्णवान् bharatārṇavān
Instrumental भरतार्णवेन bharatārṇavena
भरतार्णवाभ्याम् bharatārṇavābhyām
भरतार्णवैः bharatārṇavaiḥ
Dative भरतार्णवाय bharatārṇavāya
भरतार्णवाभ्याम् bharatārṇavābhyām
भरतार्णवेभ्यः bharatārṇavebhyaḥ
Ablative भरतार्णवात् bharatārṇavāt
भरतार्णवाभ्याम् bharatārṇavābhyām
भरतार्णवेभ्यः bharatārṇavebhyaḥ
Genitive भरतार्णवस्य bharatārṇavasya
भरतार्णवयोः bharatārṇavayoḥ
भरतार्णवानाम् bharatārṇavānām
Locative भरतार्णवे bharatārṇave
भरतार्णवयोः bharatārṇavayoḥ
भरतार्णवेषु bharatārṇaveṣu