Sanskrit tools

Sanskrit declension


Declension of भरद्वाजधन्वन्तरि bharadvājadhanvantari, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरद्वाजधन्वन्तरिः bharadvājadhanvantariḥ
भरद्वाजधन्वन्तरी bharadvājadhanvantarī
भरद्वाजधन्वन्तरयः bharadvājadhanvantarayaḥ
Vocative भरद्वाजधन्वन्तरे bharadvājadhanvantare
भरद्वाजधन्वन्तरी bharadvājadhanvantarī
भरद्वाजधन्वन्तरयः bharadvājadhanvantarayaḥ
Accusative भरद्वाजधन्वन्तरिम् bharadvājadhanvantarim
भरद्वाजधन्वन्तरी bharadvājadhanvantarī
भरद्वाजधन्वन्तरीन् bharadvājadhanvantarīn
Instrumental भरद्वाजधन्वन्तरिणा bharadvājadhanvantariṇā
भरद्वाजधन्वन्तरिभ्याम् bharadvājadhanvantaribhyām
भरद्वाजधन्वन्तरिभिः bharadvājadhanvantaribhiḥ
Dative भरद्वाजधन्वन्तरये bharadvājadhanvantaraye
भरद्वाजधन्वन्तरिभ्याम् bharadvājadhanvantaribhyām
भरद्वाजधन्वन्तरिभ्यः bharadvājadhanvantaribhyaḥ
Ablative भरद्वाजधन्वन्तरेः bharadvājadhanvantareḥ
भरद्वाजधन्वन्तरिभ्याम् bharadvājadhanvantaribhyām
भरद्वाजधन्वन्तरिभ्यः bharadvājadhanvantaribhyaḥ
Genitive भरद्वाजधन्वन्तरेः bharadvājadhanvantareḥ
भरद्वाजधन्वन्तर्योः bharadvājadhanvantaryoḥ
भरद्वाजधन्वन्तरीणाम् bharadvājadhanvantarīṇām
Locative भरद्वाजधन्वन्तरौ bharadvājadhanvantarau
भरद्वाजधन्वन्तर्योः bharadvājadhanvantaryoḥ
भरद्वाजधन्वन्तरिषु bharadvājadhanvantariṣu