| Singular | Dual | Plural |
Nominative |
भरद्वाजप्रव्रस्कम्
bharadvājapravraskam
|
भरद्वाजप्रव्रस्के
bharadvājapravraske
|
भरद्वाजप्रव्रस्कानि
bharadvājapravraskāni
|
Vocative |
भरद्वाजप्रव्रस्क
bharadvājapravraska
|
भरद्वाजप्रव्रस्के
bharadvājapravraske
|
भरद्वाजप्रव्रस्कानि
bharadvājapravraskāni
|
Accusative |
भरद्वाजप्रव्रस्कम्
bharadvājapravraskam
|
भरद्वाजप्रव्रस्के
bharadvājapravraske
|
भरद्वाजप्रव्रस्कानि
bharadvājapravraskāni
|
Instrumental |
भरद्वाजप्रव्रस्केन
bharadvājapravraskena
|
भरद्वाजप्रव्रस्काभ्याम्
bharadvājapravraskābhyām
|
भरद्वाजप्रव्रस्कैः
bharadvājapravraskaiḥ
|
Dative |
भरद्वाजप्रव्रस्काय
bharadvājapravraskāya
|
भरद्वाजप्रव्रस्काभ्याम्
bharadvājapravraskābhyām
|
भरद्वाजप्रव्रस्केभ्यः
bharadvājapravraskebhyaḥ
|
Ablative |
भरद्वाजप्रव्रस्कात्
bharadvājapravraskāt
|
भरद्वाजप्रव्रस्काभ्याम्
bharadvājapravraskābhyām
|
भरद्वाजप्रव्रस्केभ्यः
bharadvājapravraskebhyaḥ
|
Genitive |
भरद्वाजप्रव्रस्कस्य
bharadvājapravraskasya
|
भरद्वाजप्रव्रस्कयोः
bharadvājapravraskayoḥ
|
भरद्वाजप्रव्रस्कानाम्
bharadvājapravraskānām
|
Locative |
भरद्वाजप्रव्रस्के
bharadvājapravraske
|
भरद्वाजप्रव्रस्कयोः
bharadvājapravraskayoḥ
|
भरद्वाजप्रव्रस्केषु
bharadvājapravraskeṣu
|