Sanskrit tools

Sanskrit declension


Declension of भरद्वाजप्रव्रस्क bharadvājapravraska, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरद्वाजप्रव्रस्कम् bharadvājapravraskam
भरद्वाजप्रव्रस्के bharadvājapravraske
भरद्वाजप्रव्रस्कानि bharadvājapravraskāni
Vocative भरद्वाजप्रव्रस्क bharadvājapravraska
भरद्वाजप्रव्रस्के bharadvājapravraske
भरद्वाजप्रव्रस्कानि bharadvājapravraskāni
Accusative भरद्वाजप्रव्रस्कम् bharadvājapravraskam
भरद्वाजप्रव्रस्के bharadvājapravraske
भरद्वाजप्रव्रस्कानि bharadvājapravraskāni
Instrumental भरद्वाजप्रव्रस्केन bharadvājapravraskena
भरद्वाजप्रव्रस्काभ्याम् bharadvājapravraskābhyām
भरद्वाजप्रव्रस्कैः bharadvājapravraskaiḥ
Dative भरद्वाजप्रव्रस्काय bharadvājapravraskāya
भरद्वाजप्रव्रस्काभ्याम् bharadvājapravraskābhyām
भरद्वाजप्रव्रस्केभ्यः bharadvājapravraskebhyaḥ
Ablative भरद्वाजप्रव्रस्कात् bharadvājapravraskāt
भरद्वाजप्रव्रस्काभ्याम् bharadvājapravraskābhyām
भरद्वाजप्रव्रस्केभ्यः bharadvājapravraskebhyaḥ
Genitive भरद्वाजप्रव्रस्कस्य bharadvājapravraskasya
भरद्वाजप्रव्रस्कयोः bharadvājapravraskayoḥ
भरद्वाजप्रव्रस्कानाम् bharadvājapravraskānām
Locative भरद्वाजप्रव्रस्के bharadvājapravraske
भरद्वाजप्रव्रस्कयोः bharadvājapravraskayoḥ
भरद्वाजप्रव्रस्केषु bharadvājapravraskeṣu