Sanskrit tools

Sanskrit declension


Declension of भरद्वाजसंहिता bharadvājasaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरद्वाजसंहिता bharadvājasaṁhitā
भरद्वाजसंहिते bharadvājasaṁhite
भरद्वाजसंहिताः bharadvājasaṁhitāḥ
Vocative भरद्वाजसंहिते bharadvājasaṁhite
भरद्वाजसंहिते bharadvājasaṁhite
भरद्वाजसंहिताः bharadvājasaṁhitāḥ
Accusative भरद्वाजसंहिताम् bharadvājasaṁhitām
भरद्वाजसंहिते bharadvājasaṁhite
भरद्वाजसंहिताः bharadvājasaṁhitāḥ
Instrumental भरद्वाजसंहितया bharadvājasaṁhitayā
भरद्वाजसंहिताभ्याम् bharadvājasaṁhitābhyām
भरद्वाजसंहिताभिः bharadvājasaṁhitābhiḥ
Dative भरद्वाजसंहितायै bharadvājasaṁhitāyai
भरद्वाजसंहिताभ्याम् bharadvājasaṁhitābhyām
भरद्वाजसंहिताभ्यः bharadvājasaṁhitābhyaḥ
Ablative भरद्वाजसंहितायाः bharadvājasaṁhitāyāḥ
भरद्वाजसंहिताभ्याम् bharadvājasaṁhitābhyām
भरद्वाजसंहिताभ्यः bharadvājasaṁhitābhyaḥ
Genitive भरद्वाजसंहितायाः bharadvājasaṁhitāyāḥ
भरद्वाजसंहितयोः bharadvājasaṁhitayoḥ
भरद्वाजसंहितानाम् bharadvājasaṁhitānām
Locative भरद्वाजसंहितायाम् bharadvājasaṁhitāyām
भरद्वाजसंहितयोः bharadvājasaṁhitayoḥ
भरद्वाजसंहितासु bharadvājasaṁhitāsu