| Singular | Dual | Plural |
Nominative |
भरद्वाजसंहिता
bharadvājasaṁhitā
|
भरद्वाजसंहिते
bharadvājasaṁhite
|
भरद्वाजसंहिताः
bharadvājasaṁhitāḥ
|
Vocative |
भरद्वाजसंहिते
bharadvājasaṁhite
|
भरद्वाजसंहिते
bharadvājasaṁhite
|
भरद्वाजसंहिताः
bharadvājasaṁhitāḥ
|
Accusative |
भरद्वाजसंहिताम्
bharadvājasaṁhitām
|
भरद्वाजसंहिते
bharadvājasaṁhite
|
भरद्वाजसंहिताः
bharadvājasaṁhitāḥ
|
Instrumental |
भरद्वाजसंहितया
bharadvājasaṁhitayā
|
भरद्वाजसंहिताभ्याम्
bharadvājasaṁhitābhyām
|
भरद्वाजसंहिताभिः
bharadvājasaṁhitābhiḥ
|
Dative |
भरद्वाजसंहितायै
bharadvājasaṁhitāyai
|
भरद्वाजसंहिताभ्याम्
bharadvājasaṁhitābhyām
|
भरद्वाजसंहिताभ्यः
bharadvājasaṁhitābhyaḥ
|
Ablative |
भरद्वाजसंहितायाः
bharadvājasaṁhitāyāḥ
|
भरद्वाजसंहिताभ्याम्
bharadvājasaṁhitābhyām
|
भरद्वाजसंहिताभ्यः
bharadvājasaṁhitābhyaḥ
|
Genitive |
भरद्वाजसंहितायाः
bharadvājasaṁhitāyāḥ
|
भरद्वाजसंहितयोः
bharadvājasaṁhitayoḥ
|
भरद्वाजसंहितानाम्
bharadvājasaṁhitānām
|
Locative |
भरद्वाजसंहितायाम्
bharadvājasaṁhitāyām
|
भरद्वाजसंहितयोः
bharadvājasaṁhitayoḥ
|
भरद्वाजसंहितासु
bharadvājasaṁhitāsu
|