Sanskrit tools

Sanskrit declension


Declension of भरद्वाजसूत्र bharadvājasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरद्वाजसूत्रम् bharadvājasūtram
भरद्वाजसूत्रे bharadvājasūtre
भरद्वाजसूत्राणि bharadvājasūtrāṇi
Vocative भरद्वाजसूत्र bharadvājasūtra
भरद्वाजसूत्रे bharadvājasūtre
भरद्वाजसूत्राणि bharadvājasūtrāṇi
Accusative भरद्वाजसूत्रम् bharadvājasūtram
भरद्वाजसूत्रे bharadvājasūtre
भरद्वाजसूत्राणि bharadvājasūtrāṇi
Instrumental भरद्वाजसूत्रेण bharadvājasūtreṇa
भरद्वाजसूत्राभ्याम् bharadvājasūtrābhyām
भरद्वाजसूत्रैः bharadvājasūtraiḥ
Dative भरद्वाजसूत्राय bharadvājasūtrāya
भरद्वाजसूत्राभ्याम् bharadvājasūtrābhyām
भरद्वाजसूत्रेभ्यः bharadvājasūtrebhyaḥ
Ablative भरद्वाजसूत्रात् bharadvājasūtrāt
भरद्वाजसूत्राभ्याम् bharadvājasūtrābhyām
भरद्वाजसूत्रेभ्यः bharadvājasūtrebhyaḥ
Genitive भरद्वाजसूत्रस्य bharadvājasūtrasya
भरद्वाजसूत्रयोः bharadvājasūtrayoḥ
भरद्वाजसूत्राणाम् bharadvājasūtrāṇām
Locative भरद्वाजसूत्रे bharadvājasūtre
भरद्वाजसूत्रयोः bharadvājasūtrayoḥ
भरद्वाजसूत्रेषु bharadvājasūtreṣu