| Singular | Dual | Plural |
Nominative |
भरद्वाजसूत्रम्
bharadvājasūtram
|
भरद्वाजसूत्रे
bharadvājasūtre
|
भरद्वाजसूत्राणि
bharadvājasūtrāṇi
|
Vocative |
भरद्वाजसूत्र
bharadvājasūtra
|
भरद्वाजसूत्रे
bharadvājasūtre
|
भरद्वाजसूत्राणि
bharadvājasūtrāṇi
|
Accusative |
भरद्वाजसूत्रम्
bharadvājasūtram
|
भरद्वाजसूत्रे
bharadvājasūtre
|
भरद्वाजसूत्राणि
bharadvājasūtrāṇi
|
Instrumental |
भरद्वाजसूत्रेण
bharadvājasūtreṇa
|
भरद्वाजसूत्राभ्याम्
bharadvājasūtrābhyām
|
भरद्वाजसूत्रैः
bharadvājasūtraiḥ
|
Dative |
भरद्वाजसूत्राय
bharadvājasūtrāya
|
भरद्वाजसूत्राभ्याम्
bharadvājasūtrābhyām
|
भरद्वाजसूत्रेभ्यः
bharadvājasūtrebhyaḥ
|
Ablative |
भरद्वाजसूत्रात्
bharadvājasūtrāt
|
भरद्वाजसूत्राभ्याम्
bharadvājasūtrābhyām
|
भरद्वाजसूत्रेभ्यः
bharadvājasūtrebhyaḥ
|
Genitive |
भरद्वाजसूत्रस्य
bharadvājasūtrasya
|
भरद्वाजसूत्रयोः
bharadvājasūtrayoḥ
|
भरद्वाजसूत्राणाम्
bharadvājasūtrāṇām
|
Locative |
भरद्वाजसूत्रे
bharadvājasūtre
|
भरद्वाजसूत्रयोः
bharadvājasūtrayoḥ
|
भरद्वाजसूत्रेषु
bharadvājasūtreṣu
|