Singular | Dual | Plural | |
Nominative |
भरद्वाजस्मृतिः
bharadvājasmṛtiḥ |
भरद्वाजस्मृती
bharadvājasmṛtī |
भरद्वाजस्मृतयः
bharadvājasmṛtayaḥ |
Vocative |
भरद्वाजस्मृते
bharadvājasmṛte |
भरद्वाजस्मृती
bharadvājasmṛtī |
भरद्वाजस्मृतयः
bharadvājasmṛtayaḥ |
Accusative |
भरद्वाजस्मृतिम्
bharadvājasmṛtim |
भरद्वाजस्मृती
bharadvājasmṛtī |
भरद्वाजस्मृतीः
bharadvājasmṛtīḥ |
Instrumental |
भरद्वाजस्मृत्या
bharadvājasmṛtyā |
भरद्वाजस्मृतिभ्याम्
bharadvājasmṛtibhyām |
भरद्वाजस्मृतिभिः
bharadvājasmṛtibhiḥ |
Dative |
भरद्वाजस्मृतये
bharadvājasmṛtaye भरद्वाजस्मृत्यै bharadvājasmṛtyai |
भरद्वाजस्मृतिभ्याम्
bharadvājasmṛtibhyām |
भरद्वाजस्मृतिभ्यः
bharadvājasmṛtibhyaḥ |
Ablative |
भरद्वाजस्मृतेः
bharadvājasmṛteḥ भरद्वाजस्मृत्याः bharadvājasmṛtyāḥ |
भरद्वाजस्मृतिभ्याम्
bharadvājasmṛtibhyām |
भरद्वाजस्मृतिभ्यः
bharadvājasmṛtibhyaḥ |
Genitive |
भरद्वाजस्मृतेः
bharadvājasmṛteḥ भरद्वाजस्मृत्याः bharadvājasmṛtyāḥ |
भरद्वाजस्मृत्योः
bharadvājasmṛtyoḥ |
भरद्वाजस्मृतीनाम्
bharadvājasmṛtīnām |
Locative |
भरद्वाजस्मृतौ
bharadvājasmṛtau भरद्वाजस्मृत्याम् bharadvājasmṛtyām |
भरद्वाजस्मृत्योः
bharadvājasmṛtyoḥ |
भरद्वाजस्मृतिषु
bharadvājasmṛtiṣu |