| Singular | Dual | Plural |
Nominative |
भरद्वाजी
bharadvājī
|
भरद्वाजिनौ
bharadvājinau
|
भरद्वाजिनः
bharadvājinaḥ
|
Vocative |
भरद्वाजिन्
bharadvājin
|
भरद्वाजिनौ
bharadvājinau
|
भरद्वाजिनः
bharadvājinaḥ
|
Accusative |
भरद्वाजिनम्
bharadvājinam
|
भरद्वाजिनौ
bharadvājinau
|
भरद्वाजिनः
bharadvājinaḥ
|
Instrumental |
भरद्वाजिना
bharadvājinā
|
भरद्वाजिभ्याम्
bharadvājibhyām
|
भरद्वाजिभिः
bharadvājibhiḥ
|
Dative |
भरद्वाजिने
bharadvājine
|
भरद्वाजिभ्याम्
bharadvājibhyām
|
भरद्वाजिभ्यः
bharadvājibhyaḥ
|
Ablative |
भरद्वाजिनः
bharadvājinaḥ
|
भरद्वाजिभ्याम्
bharadvājibhyām
|
भरद्वाजिभ्यः
bharadvājibhyaḥ
|
Genitive |
भरद्वाजिनः
bharadvājinaḥ
|
भरद्वाजिनोः
bharadvājinoḥ
|
भरद्वाजिनाम्
bharadvājinām
|
Locative |
भरद्वाजिनि
bharadvājini
|
भरद्वाजिनोः
bharadvājinoḥ
|
भरद्वाजिषु
bharadvājiṣu
|