Sanskrit tools

Sanskrit declension


Declension of भरद्वाजिन् bharadvājin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भरद्वाजी bharadvājī
भरद्वाजिनौ bharadvājinau
भरद्वाजिनः bharadvājinaḥ
Vocative भरद्वाजिन् bharadvājin
भरद्वाजिनौ bharadvājinau
भरद्वाजिनः bharadvājinaḥ
Accusative भरद्वाजिनम् bharadvājinam
भरद्वाजिनौ bharadvājinau
भरद्वाजिनः bharadvājinaḥ
Instrumental भरद्वाजिना bharadvājinā
भरद्वाजिभ्याम् bharadvājibhyām
भरद्वाजिभिः bharadvājibhiḥ
Dative भरद्वाजिने bharadvājine
भरद्वाजिभ्याम् bharadvājibhyām
भरद्वाजिभ्यः bharadvājibhyaḥ
Ablative भरद्वाजिनः bharadvājinaḥ
भरद्वाजिभ्याम् bharadvājibhyām
भरद्वाजिभ्यः bharadvājibhyaḥ
Genitive भरद्वाजिनः bharadvājinaḥ
भरद्वाजिनोः bharadvājinoḥ
भरद्वाजिनाम् bharadvājinām
Locative भरद्वाजिनि bharadvājini
भरद्वाजिनोः bharadvājinoḥ
भरद्वाजिषु bharadvājiṣu