Singular | Dual | Plural | |
Nominative |
भरः
bharaḥ |
भरसी
bharasī |
भरांसि
bharāṁsi |
Vocative |
भरः
bharaḥ |
भरसी
bharasī |
भरांसि
bharāṁsi |
Accusative |
भरः
bharaḥ |
भरसी
bharasī |
भरांसि
bharāṁsi |
Instrumental |
भरसा
bharasā |
भरोभ्याम्
bharobhyām |
भरोभिः
bharobhiḥ |
Dative |
भरसे
bharase |
भरोभ्याम्
bharobhyām |
भरोभ्यः
bharobhyaḥ |
Ablative |
भरसः
bharasaḥ |
भरोभ्याम्
bharobhyām |
भरोभ्यः
bharobhyaḥ |
Genitive |
भरसः
bharasaḥ |
भरसोः
bharasoḥ |
भरसाम्
bharasām |
Locative |
भरसि
bharasi |
भरसोः
bharasoḥ |
भरःसु
bharaḥsu भरस्सु bharassu |