Sanskrit tools

Sanskrit declension


Declension of भरित bharita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरितः bharitaḥ
भरितौ bharitau
भरिताः bharitāḥ
Vocative भरित bharita
भरितौ bharitau
भरिताः bharitāḥ
Accusative भरितम् bharitam
भरितौ bharitau
भरितान् bharitān
Instrumental भरितेन bharitena
भरिताभ्याम् bharitābhyām
भरितैः bharitaiḥ
Dative भरिताय bharitāya
भरिताभ्याम् bharitābhyām
भरितेभ्यः bharitebhyaḥ
Ablative भरितात् bharitāt
भरिताभ्याम् bharitābhyām
भरितेभ्यः bharitebhyaḥ
Genitive भरितस्य bharitasya
भरितयोः bharitayoḥ
भरितानाम् bharitānām
Locative भरिते bharite
भरितयोः bharitayoḥ
भरितेषु bhariteṣu