Sanskrit tools

Sanskrit declension


Declension of भरिता bharitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरिता bharitā
भरिते bharite
भरिताः bharitāḥ
Vocative भरिते bharite
भरिते bharite
भरिताः bharitāḥ
Accusative भरिताम् bharitām
भरिते bharite
भरिताः bharitāḥ
Instrumental भरितया bharitayā
भरिताभ्याम् bharitābhyām
भरिताभिः bharitābhiḥ
Dative भरितायै bharitāyai
भरिताभ्याम् bharitābhyām
भरिताभ्यः bharitābhyaḥ
Ablative भरितायाः bharitāyāḥ
भरिताभ्याम् bharitābhyām
भरिताभ्यः bharitābhyaḥ
Genitive भरितायाः bharitāyāḥ
भरितयोः bharitayoḥ
भरितानाम् bharitānām
Locative भरितायाम् bharitāyām
भरितयोः bharitayoḥ
भरितासु bharitāsu