Sanskrit tools

Sanskrit declension


Declension of भरिमन् bhariman, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative भरिमा bharimā
भरिमाणौ bharimāṇau
भरिमाणः bharimāṇaḥ
Vocative भरिमन् bhariman
भरिमाणौ bharimāṇau
भरिमाणः bharimāṇaḥ
Accusative भरिमाणम् bharimāṇam
भरिमाणौ bharimāṇau
भरिम्णः bharimṇaḥ
Instrumental भरिम्णा bharimṇā
भरिमभ्याम् bharimabhyām
भरिमभिः bharimabhiḥ
Dative भरिम्णे bharimṇe
भरिमभ्याम् bharimabhyām
भरिमभ्यः bharimabhyaḥ
Ablative भरिम्णः bharimṇaḥ
भरिमभ्याम् bharimabhyām
भरिमभ्यः bharimabhyaḥ
Genitive भरिम्णः bharimṇaḥ
भरिम्णोः bharimṇoḥ
भरिम्णाम् bharimṇām
Locative भरिम्णि bharimṇi
भरिमणि bharimaṇi
भरिम्णोः bharimṇoḥ
भरिमसु bharimasu