Sanskrit tools

Sanskrit declension


Declension of भरिष bhariṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरिषः bhariṣaḥ
भरिषौ bhariṣau
भरिषाः bhariṣāḥ
Vocative भरिष bhariṣa
भरिषौ bhariṣau
भरिषाः bhariṣāḥ
Accusative भरिषम् bhariṣam
भरिषौ bhariṣau
भरिषान् bhariṣān
Instrumental भरिषेण bhariṣeṇa
भरिषाभ्याम् bhariṣābhyām
भरिषैः bhariṣaiḥ
Dative भरिषाय bhariṣāya
भरिषाभ्याम् bhariṣābhyām
भरिषेभ्यः bhariṣebhyaḥ
Ablative भरिषात् bhariṣāt
भरिषाभ्याम् bhariṣābhyām
भरिषेभ्यः bhariṣebhyaḥ
Genitive भरिषस्य bhariṣasya
भरिषयोः bhariṣayoḥ
भरिषाणाम् bhariṣāṇām
Locative भरिषे bhariṣe
भरिषयोः bhariṣayoḥ
भरिषेषु bhariṣeṣu