Singular | Dual | Plural | |
Nominative |
भरिषः
bhariṣaḥ |
भरिषौ
bhariṣau |
भरिषाः
bhariṣāḥ |
Vocative |
भरिष
bhariṣa |
भरिषौ
bhariṣau |
भरिषाः
bhariṣāḥ |
Accusative |
भरिषम्
bhariṣam |
भरिषौ
bhariṣau |
भरिषान्
bhariṣān |
Instrumental |
भरिषेण
bhariṣeṇa |
भरिषाभ्याम्
bhariṣābhyām |
भरिषैः
bhariṣaiḥ |
Dative |
भरिषाय
bhariṣāya |
भरिषाभ्याम्
bhariṣābhyām |
भरिषेभ्यः
bhariṣebhyaḥ |
Ablative |
भरिषात्
bhariṣāt |
भरिषाभ्याम्
bhariṣābhyām |
भरिषेभ्यः
bhariṣebhyaḥ |
Genitive |
भरिषस्य
bhariṣasya |
भरिषयोः
bhariṣayoḥ |
भरिषाणाम्
bhariṣāṇām |
Locative |
भरिषे
bhariṣe |
भरिषयोः
bhariṣayoḥ |
भरिषेषु
bhariṣeṣu |