Singular | Dual | Plural | |
Nominative |
भरिषा
bhariṣā |
भरिषे
bhariṣe |
भरिषाः
bhariṣāḥ |
Vocative |
भरिषे
bhariṣe |
भरिषे
bhariṣe |
भरिषाः
bhariṣāḥ |
Accusative |
भरिषाम्
bhariṣām |
भरिषे
bhariṣe |
भरिषाः
bhariṣāḥ |
Instrumental |
भरिषया
bhariṣayā |
भरिषाभ्याम्
bhariṣābhyām |
भरिषाभिः
bhariṣābhiḥ |
Dative |
भरिषायै
bhariṣāyai |
भरिषाभ्याम्
bhariṣābhyām |
भरिषाभ्यः
bhariṣābhyaḥ |
Ablative |
भरिषायाः
bhariṣāyāḥ |
भरिषाभ्याम्
bhariṣābhyām |
भरिषाभ्यः
bhariṣābhyaḥ |
Genitive |
भरिषायाः
bhariṣāyāḥ |
भरिषयोः
bhariṣayoḥ |
भरिषाणाम्
bhariṣāṇām |
Locative |
भरिषायाम्
bhariṣāyām |
भरिषयोः
bhariṣayoḥ |
भरिषासु
bhariṣāsu |