Sanskrit tools

Sanskrit declension


Declension of भरिषा bhariṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरिषा bhariṣā
भरिषे bhariṣe
भरिषाः bhariṣāḥ
Vocative भरिषे bhariṣe
भरिषे bhariṣe
भरिषाः bhariṣāḥ
Accusative भरिषाम् bhariṣām
भरिषे bhariṣe
भरिषाः bhariṣāḥ
Instrumental भरिषया bhariṣayā
भरिषाभ्याम् bhariṣābhyām
भरिषाभिः bhariṣābhiḥ
Dative भरिषायै bhariṣāyai
भरिषाभ्याम् bhariṣābhyām
भरिषाभ्यः bhariṣābhyaḥ
Ablative भरिषायाः bhariṣāyāḥ
भरिषाभ्याम् bhariṣābhyām
भरिषाभ्यः bhariṣābhyaḥ
Genitive भरिषायाः bhariṣāyāḥ
भरिषयोः bhariṣayoḥ
भरिषाणाम् bhariṣāṇām
Locative भरिषायाम् bhariṣāyām
भरिषयोः bhariṣayoḥ
भरिषासु bhariṣāsu