Sanskrit tools

Sanskrit declension


Declension of भरिष bhariṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरिषम् bhariṣam
भरिषे bhariṣe
भरिषाणि bhariṣāṇi
Vocative भरिष bhariṣa
भरिषे bhariṣe
भरिषाणि bhariṣāṇi
Accusative भरिषम् bhariṣam
भरिषे bhariṣe
भरिषाणि bhariṣāṇi
Instrumental भरिषेण bhariṣeṇa
भरिषाभ्याम् bhariṣābhyām
भरिषैः bhariṣaiḥ
Dative भरिषाय bhariṣāya
भरिषाभ्याम् bhariṣābhyām
भरिषेभ्यः bhariṣebhyaḥ
Ablative भरिषात् bhariṣāt
भरिषाभ्याम् bhariṣābhyām
भरिषेभ्यः bhariṣebhyaḥ
Genitive भरिषस्य bhariṣasya
भरिषयोः bhariṣayoḥ
भरिषाणाम् bhariṣāṇām
Locative भरिषे bhariṣe
भरिषयोः bhariṣayoḥ
भरिषेषु bhariṣeṣu