Singular | Dual | Plural | |
Nominative |
भरीमा
bharīmā |
भरीमाणौ
bharīmāṇau |
भरीमाणः
bharīmāṇaḥ |
Vocative |
भरीमन्
bharīman |
भरीमाणौ
bharīmāṇau |
भरीमाणः
bharīmāṇaḥ |
Accusative |
भरीमाणम्
bharīmāṇam |
भरीमाणौ
bharīmāṇau |
भरीम्णः
bharīmṇaḥ |
Instrumental |
भरीम्णा
bharīmṇā |
भरीमभ्याम्
bharīmabhyām |
भरीमभिः
bharīmabhiḥ |
Dative |
भरीम्णे
bharīmṇe |
भरीमभ्याम्
bharīmabhyām |
भरीमभ्यः
bharīmabhyaḥ |
Ablative |
भरीम्णः
bharīmṇaḥ |
भरीमभ्याम्
bharīmabhyām |
भरीमभ्यः
bharīmabhyaḥ |
Genitive |
भरीम्णः
bharīmṇaḥ |
भरीम्णोः
bharīmṇoḥ |
भरीम्णाम्
bharīmṇām |
Locative |
भरीम्णि
bharīmṇi भरीमणि bharīmaṇi |
भरीम्णोः
bharīmṇoḥ |
भरीमसु
bharīmasu |