Sanskrit tools

Sanskrit declension


Declension of भरीमन् bharīman, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative भरीमा bharīmā
भरीमाणौ bharīmāṇau
भरीमाणः bharīmāṇaḥ
Vocative भरीमन् bharīman
भरीमाणौ bharīmāṇau
भरीमाणः bharīmāṇaḥ
Accusative भरीमाणम् bharīmāṇam
भरीमाणौ bharīmāṇau
भरीम्णः bharīmṇaḥ
Instrumental भरीम्णा bharīmṇā
भरीमभ्याम् bharīmabhyām
भरीमभिः bharīmabhiḥ
Dative भरीम्णे bharīmṇe
भरीमभ्याम् bharīmabhyām
भरीमभ्यः bharīmabhyaḥ
Ablative भरीम्णः bharīmṇaḥ
भरीमभ्याम् bharīmabhyām
भरीमभ्यः bharīmabhyaḥ
Genitive भरीम्णः bharīmṇaḥ
भरीम्णोः bharīmṇoḥ
भरीम्णाम् bharīmṇām
Locative भरीम्णि bharīmṇi
भरीमणि bharīmaṇi
भरीम्णोः bharīmṇoḥ
भरीमसु bharīmasu