| Singular | Dual | Plural |
Nominative |
भर्तव्यः
bhartavyaḥ
|
भर्तव्यौ
bhartavyau
|
भर्तव्याः
bhartavyāḥ
|
Vocative |
भर्तव्य
bhartavya
|
भर्तव्यौ
bhartavyau
|
भर्तव्याः
bhartavyāḥ
|
Accusative |
भर्तव्यम्
bhartavyam
|
भर्तव्यौ
bhartavyau
|
भर्तव्यान्
bhartavyān
|
Instrumental |
भर्तव्येन
bhartavyena
|
भर्तव्याभ्याम्
bhartavyābhyām
|
भर्तव्यैः
bhartavyaiḥ
|
Dative |
भर्तव्याय
bhartavyāya
|
भर्तव्याभ्याम्
bhartavyābhyām
|
भर्तव्येभ्यः
bhartavyebhyaḥ
|
Ablative |
भर्तव्यात्
bhartavyāt
|
भर्तव्याभ्याम्
bhartavyābhyām
|
भर्तव्येभ्यः
bhartavyebhyaḥ
|
Genitive |
भर्तव्यस्य
bhartavyasya
|
भर्तव्ययोः
bhartavyayoḥ
|
भर्तव्यानाम्
bhartavyānām
|
Locative |
भर्तव्ये
bhartavye
|
भर्तव्ययोः
bhartavyayoḥ
|
भर्तव्येषु
bhartavyeṣu
|