Sanskrit tools

Sanskrit declension


Declension of भर्तव्या bhartavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तव्या bhartavyā
भर्तव्ये bhartavye
भर्तव्याः bhartavyāḥ
Vocative भर्तव्ये bhartavye
भर्तव्ये bhartavye
भर्तव्याः bhartavyāḥ
Accusative भर्तव्याम् bhartavyām
भर्तव्ये bhartavye
भर्तव्याः bhartavyāḥ
Instrumental भर्तव्यया bhartavyayā
भर्तव्याभ्याम् bhartavyābhyām
भर्तव्याभिः bhartavyābhiḥ
Dative भर्तव्यायै bhartavyāyai
भर्तव्याभ्याम् bhartavyābhyām
भर्तव्याभ्यः bhartavyābhyaḥ
Ablative भर्तव्यायाः bhartavyāyāḥ
भर्तव्याभ्याम् bhartavyābhyām
भर्तव्याभ्यः bhartavyābhyaḥ
Genitive भर्तव्यायाः bhartavyāyāḥ
भर्तव्ययोः bhartavyayoḥ
भर्तव्यानाम् bhartavyānām
Locative भर्तव्यायाम् bhartavyāyām
भर्तव्ययोः bhartavyayoḥ
भर्तव्यासु bhartavyāsu