| Singular | Dual | Plural |
Nominative |
भर्तव्या
bhartavyā
|
भर्तव्ये
bhartavye
|
भर्तव्याः
bhartavyāḥ
|
Vocative |
भर्तव्ये
bhartavye
|
भर्तव्ये
bhartavye
|
भर्तव्याः
bhartavyāḥ
|
Accusative |
भर्तव्याम्
bhartavyām
|
भर्तव्ये
bhartavye
|
भर्तव्याः
bhartavyāḥ
|
Instrumental |
भर्तव्यया
bhartavyayā
|
भर्तव्याभ्याम्
bhartavyābhyām
|
भर्तव्याभिः
bhartavyābhiḥ
|
Dative |
भर्तव्यायै
bhartavyāyai
|
भर्तव्याभ्याम्
bhartavyābhyām
|
भर्तव्याभ्यः
bhartavyābhyaḥ
|
Ablative |
भर्तव्यायाः
bhartavyāyāḥ
|
भर्तव्याभ्याम्
bhartavyābhyām
|
भर्तव्याभ्यः
bhartavyābhyaḥ
|
Genitive |
भर्तव्यायाः
bhartavyāyāḥ
|
भर्तव्ययोः
bhartavyayoḥ
|
भर्तव्यानाम्
bhartavyānām
|
Locative |
भर्तव्यायाम्
bhartavyāyām
|
भर्तव्ययोः
bhartavyayoḥ
|
भर्तव्यासु
bhartavyāsu
|