Sanskrit tools

Sanskrit declension


Declension of भर्तव्य bhartavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तव्यम् bhartavyam
भर्तव्ये bhartavye
भर्तव्यानि bhartavyāni
Vocative भर्तव्य bhartavya
भर्तव्ये bhartavye
भर्तव्यानि bhartavyāni
Accusative भर्तव्यम् bhartavyam
भर्तव्ये bhartavye
भर्तव्यानि bhartavyāni
Instrumental भर्तव्येन bhartavyena
भर्तव्याभ्याम् bhartavyābhyām
भर्तव्यैः bhartavyaiḥ
Dative भर्तव्याय bhartavyāya
भर्तव्याभ्याम् bhartavyābhyām
भर्तव्येभ्यः bhartavyebhyaḥ
Ablative भर्तव्यात् bhartavyāt
भर्तव्याभ्याम् bhartavyābhyām
भर्तव्येभ्यः bhartavyebhyaḥ
Genitive भर्तव्यस्य bhartavyasya
भर्तव्ययोः bhartavyayoḥ
भर्तव्यानाम् bhartavyānām
Locative भर्तव्ये bhartavye
भर्तव्ययोः bhartavyayoḥ
भर्तव्येषु bhartavyeṣu