| Singular | Dual | Plural |
Nominative |
भर्तृघ्नम्
bhartṛghnam
|
भर्तृघ्ने
bhartṛghne
|
भर्तृघ्नानि
bhartṛghnāni
|
Vocative |
भर्तृघ्न
bhartṛghna
|
भर्तृघ्ने
bhartṛghne
|
भर्तृघ्नानि
bhartṛghnāni
|
Accusative |
भर्तृघ्नम्
bhartṛghnam
|
भर्तृघ्ने
bhartṛghne
|
भर्तृघ्नानि
bhartṛghnāni
|
Instrumental |
भर्तृघ्नेन
bhartṛghnena
|
भर्तृघ्नाभ्याम्
bhartṛghnābhyām
|
भर्तृघ्नैः
bhartṛghnaiḥ
|
Dative |
भर्तृघ्नाय
bhartṛghnāya
|
भर्तृघ्नाभ्याम्
bhartṛghnābhyām
|
भर्तृघ्नेभ्यः
bhartṛghnebhyaḥ
|
Ablative |
भर्तृघ्नात्
bhartṛghnāt
|
भर्तृघ्नाभ्याम्
bhartṛghnābhyām
|
भर्तृघ्नेभ्यः
bhartṛghnebhyaḥ
|
Genitive |
भर्तृघ्नस्य
bhartṛghnasya
|
भर्तृघ्नयोः
bhartṛghnayoḥ
|
भर्तृघ्नानाम्
bhartṛghnānām
|
Locative |
भर्तृघ्ने
bhartṛghne
|
भर्तृघ्नयोः
bhartṛghnayoḥ
|
भर्तृघ्नेषु
bhartṛghneṣu
|