| Singular | Dual | Plural |
Nominative |
भर्तृत्वम्
bhartṛtvam
|
भर्तृत्वे
bhartṛtve
|
भर्तृत्वानि
bhartṛtvāni
|
Vocative |
भर्तृत्व
bhartṛtva
|
भर्तृत्वे
bhartṛtve
|
भर्तृत्वानि
bhartṛtvāni
|
Accusative |
भर्तृत्वम्
bhartṛtvam
|
भर्तृत्वे
bhartṛtve
|
भर्तृत्वानि
bhartṛtvāni
|
Instrumental |
भर्तृत्वेन
bhartṛtvena
|
भर्तृत्वाभ्याम्
bhartṛtvābhyām
|
भर्तृत्वैः
bhartṛtvaiḥ
|
Dative |
भर्तृत्वाय
bhartṛtvāya
|
भर्तृत्वाभ्याम्
bhartṛtvābhyām
|
भर्तृत्वेभ्यः
bhartṛtvebhyaḥ
|
Ablative |
भर्तृत्वात्
bhartṛtvāt
|
भर्तृत्वाभ्याम्
bhartṛtvābhyām
|
भर्तृत्वेभ्यः
bhartṛtvebhyaḥ
|
Genitive |
भर्तृत्वस्य
bhartṛtvasya
|
भर्तृत्वयोः
bhartṛtvayoḥ
|
भर्तृत्वानाम्
bhartṛtvānām
|
Locative |
भर्तृत्वे
bhartṛtve
|
भर्तृत्वयोः
bhartṛtvayoḥ
|
भर्तृत्वेषु
bhartṛtveṣu
|