Sanskrit tools

Sanskrit declension


Declension of भर्तृत्व bhartṛtva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृत्वम् bhartṛtvam
भर्तृत्वे bhartṛtve
भर्तृत्वानि bhartṛtvāni
Vocative भर्तृत्व bhartṛtva
भर्तृत्वे bhartṛtve
भर्तृत्वानि bhartṛtvāni
Accusative भर्तृत्वम् bhartṛtvam
भर्तृत्वे bhartṛtve
भर्तृत्वानि bhartṛtvāni
Instrumental भर्तृत्वेन bhartṛtvena
भर्तृत्वाभ्याम् bhartṛtvābhyām
भर्तृत्वैः bhartṛtvaiḥ
Dative भर्तृत्वाय bhartṛtvāya
भर्तृत्वाभ्याम् bhartṛtvābhyām
भर्तृत्वेभ्यः bhartṛtvebhyaḥ
Ablative भर्तृत्वात् bhartṛtvāt
भर्तृत्वाभ्याम् bhartṛtvābhyām
भर्तृत्वेभ्यः bhartṛtvebhyaḥ
Genitive भर्तृत्वस्य bhartṛtvasya
भर्तृत्वयोः bhartṛtvayoḥ
भर्तृत्वानाम् bhartṛtvānām
Locative भर्तृत्वे bhartṛtve
भर्तृत्वयोः bhartṛtvayoḥ
भर्तृत्वेषु bhartṛtveṣu