| Singular | Dual | Plural |
Nominative |
भर्तृतांगतः
bhartṛtāṁgataḥ
|
भर्तृतांगतौ
bhartṛtāṁgatau
|
भर्तृतांगताः
bhartṛtāṁgatāḥ
|
Vocative |
भर्तृतांगत
bhartṛtāṁgata
|
भर्तृतांगतौ
bhartṛtāṁgatau
|
भर्तृतांगताः
bhartṛtāṁgatāḥ
|
Accusative |
भर्तृतांगतम्
bhartṛtāṁgatam
|
भर्तृतांगतौ
bhartṛtāṁgatau
|
भर्तृतांगतान्
bhartṛtāṁgatān
|
Instrumental |
भर्तृतांगतेन
bhartṛtāṁgatena
|
भर्तृतांगताभ्याम्
bhartṛtāṁgatābhyām
|
भर्तृतांगतैः
bhartṛtāṁgataiḥ
|
Dative |
भर्तृतांगताय
bhartṛtāṁgatāya
|
भर्तृतांगताभ्याम्
bhartṛtāṁgatābhyām
|
भर्तृतांगतेभ्यः
bhartṛtāṁgatebhyaḥ
|
Ablative |
भर्तृतांगतात्
bhartṛtāṁgatāt
|
भर्तृतांगताभ्याम्
bhartṛtāṁgatābhyām
|
भर्तृतांगतेभ्यः
bhartṛtāṁgatebhyaḥ
|
Genitive |
भर्तृतांगतस्य
bhartṛtāṁgatasya
|
भर्तृतांगतयोः
bhartṛtāṁgatayoḥ
|
भर्तृतांगतानाम्
bhartṛtāṁgatānām
|
Locative |
भर्तृतांगते
bhartṛtāṁgate
|
भर्तृतांगतयोः
bhartṛtāṁgatayoḥ
|
भर्तृतांगतेषु
bhartṛtāṁgateṣu
|