| Singular | Dual | Plural |
Nominative |
भर्तृदर्शनम्
bhartṛdarśanam
|
भर्तृदर्शने
bhartṛdarśane
|
भर्तृदर्शनानि
bhartṛdarśanāni
|
Vocative |
भर्तृदर्शन
bhartṛdarśana
|
भर्तृदर्शने
bhartṛdarśane
|
भर्तृदर्शनानि
bhartṛdarśanāni
|
Accusative |
भर्तृदर्शनम्
bhartṛdarśanam
|
भर्तृदर्शने
bhartṛdarśane
|
भर्तृदर्शनानि
bhartṛdarśanāni
|
Instrumental |
भर्तृदर्शनेन
bhartṛdarśanena
|
भर्तृदर्शनाभ्याम्
bhartṛdarśanābhyām
|
भर्तृदर्शनैः
bhartṛdarśanaiḥ
|
Dative |
भर्तृदर्शनाय
bhartṛdarśanāya
|
भर्तृदर्शनाभ्याम्
bhartṛdarśanābhyām
|
भर्तृदर्शनेभ्यः
bhartṛdarśanebhyaḥ
|
Ablative |
भर्तृदर्शनात्
bhartṛdarśanāt
|
भर्तृदर्शनाभ्याम्
bhartṛdarśanābhyām
|
भर्तृदर्शनेभ्यः
bhartṛdarśanebhyaḥ
|
Genitive |
भर्तृदर्शनस्य
bhartṛdarśanasya
|
भर्तृदर्शनयोः
bhartṛdarśanayoḥ
|
भर्तृदर्शनानाम्
bhartṛdarśanānām
|
Locative |
भर्तृदर्शने
bhartṛdarśane
|
भर्तृदर्शनयोः
bhartṛdarśanayoḥ
|
भर्तृदर्शनेषु
bhartṛdarśaneṣu
|