| Singular | Dual | Plural |
Nominative |
भर्तृदर्शनकाङ्क्षा
bhartṛdarśanakāṅkṣā
|
भर्तृदर्शनकाङ्क्षे
bhartṛdarśanakāṅkṣe
|
भर्तृदर्शनकाङ्क्षाः
bhartṛdarśanakāṅkṣāḥ
|
Vocative |
भर्तृदर्शनकाङ्क्षे
bhartṛdarśanakāṅkṣe
|
भर्तृदर्शनकाङ्क्षे
bhartṛdarśanakāṅkṣe
|
भर्तृदर्शनकाङ्क्षाः
bhartṛdarśanakāṅkṣāḥ
|
Accusative |
भर्तृदर्शनकाङ्क्षाम्
bhartṛdarśanakāṅkṣām
|
भर्तृदर्शनकाङ्क्षे
bhartṛdarśanakāṅkṣe
|
भर्तृदर्शनकाङ्क्षाः
bhartṛdarśanakāṅkṣāḥ
|
Instrumental |
भर्तृदर्शनकाङ्क्षया
bhartṛdarśanakāṅkṣayā
|
भर्तृदर्शनकाङ्क्षाभ्याम्
bhartṛdarśanakāṅkṣābhyām
|
भर्तृदर्शनकाङ्क्षाभिः
bhartṛdarśanakāṅkṣābhiḥ
|
Dative |
भर्तृदर्शनकाङ्क्षायै
bhartṛdarśanakāṅkṣāyai
|
भर्तृदर्शनकाङ्क्षाभ्याम्
bhartṛdarśanakāṅkṣābhyām
|
भर्तृदर्शनकाङ्क्षाभ्यः
bhartṛdarśanakāṅkṣābhyaḥ
|
Ablative |
भर्तृदर्शनकाङ्क्षायाः
bhartṛdarśanakāṅkṣāyāḥ
|
भर्तृदर्शनकाङ्क्षाभ्याम्
bhartṛdarśanakāṅkṣābhyām
|
भर्तृदर्शनकाङ्क्षाभ्यः
bhartṛdarśanakāṅkṣābhyaḥ
|
Genitive |
भर्तृदर्शनकाङ्क्षायाः
bhartṛdarśanakāṅkṣāyāḥ
|
भर्तृदर्शनकाङ्क्षयोः
bhartṛdarśanakāṅkṣayoḥ
|
भर्तृदर्शनकाङ्क्षाणाम्
bhartṛdarśanakāṅkṣāṇām
|
Locative |
भर्तृदर्शनकाङ्क्षायाम्
bhartṛdarśanakāṅkṣāyām
|
भर्तृदर्शनकाङ्क्षयोः
bhartṛdarśanakāṅkṣayoḥ
|
भर्तृदर्शनकाङ्क्षासु
bhartṛdarśanakāṅkṣāsu
|