Sanskrit tools

Sanskrit declension


Declension of भर्तृदर्शनकाङ्क्षा bhartṛdarśanakāṅkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृदर्शनकाङ्क्षा bhartṛdarśanakāṅkṣā
भर्तृदर्शनकाङ्क्षे bhartṛdarśanakāṅkṣe
भर्तृदर्शनकाङ्क्षाः bhartṛdarśanakāṅkṣāḥ
Vocative भर्तृदर्शनकाङ्क्षे bhartṛdarśanakāṅkṣe
भर्तृदर्शनकाङ्क्षे bhartṛdarśanakāṅkṣe
भर्तृदर्शनकाङ्क्षाः bhartṛdarśanakāṅkṣāḥ
Accusative भर्तृदर्शनकाङ्क्षाम् bhartṛdarśanakāṅkṣām
भर्तृदर्शनकाङ्क्षे bhartṛdarśanakāṅkṣe
भर्तृदर्शनकाङ्क्षाः bhartṛdarśanakāṅkṣāḥ
Instrumental भर्तृदर्शनकाङ्क्षया bhartṛdarśanakāṅkṣayā
भर्तृदर्शनकाङ्क्षाभ्याम् bhartṛdarśanakāṅkṣābhyām
भर्तृदर्शनकाङ्क्षाभिः bhartṛdarśanakāṅkṣābhiḥ
Dative भर्तृदर्शनकाङ्क्षायै bhartṛdarśanakāṅkṣāyai
भर्तृदर्शनकाङ्क्षाभ्याम् bhartṛdarśanakāṅkṣābhyām
भर्तृदर्शनकाङ्क्षाभ्यः bhartṛdarśanakāṅkṣābhyaḥ
Ablative भर्तृदर्शनकाङ्क्षायाः bhartṛdarśanakāṅkṣāyāḥ
भर्तृदर्शनकाङ्क्षाभ्याम् bhartṛdarśanakāṅkṣābhyām
भर्तृदर्शनकाङ्क्षाभ्यः bhartṛdarśanakāṅkṣābhyaḥ
Genitive भर्तृदर्शनकाङ्क्षायाः bhartṛdarśanakāṅkṣāyāḥ
भर्तृदर्शनकाङ्क्षयोः bhartṛdarśanakāṅkṣayoḥ
भर्तृदर्शनकाङ्क्षाणाम् bhartṛdarśanakāṅkṣāṇām
Locative भर्तृदर्शनकाङ्क्षायाम् bhartṛdarśanakāṅkṣāyām
भर्तृदर्शनकाङ्क्षयोः bhartṛdarśanakāṅkṣayoḥ
भर्तृदर्शनकाङ्क्षासु bhartṛdarśanakāṅkṣāsu