Sanskrit tools

Sanskrit declension


Declension of भर्तृदर्शनलालस bhartṛdarśanalālasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृदर्शनलालसः bhartṛdarśanalālasaḥ
भर्तृदर्शनलालसौ bhartṛdarśanalālasau
भर्तृदर्शनलालसाः bhartṛdarśanalālasāḥ
Vocative भर्तृदर्शनलालस bhartṛdarśanalālasa
भर्तृदर्शनलालसौ bhartṛdarśanalālasau
भर्तृदर्शनलालसाः bhartṛdarśanalālasāḥ
Accusative भर्तृदर्शनलालसम् bhartṛdarśanalālasam
भर्तृदर्शनलालसौ bhartṛdarśanalālasau
भर्तृदर्शनलालसान् bhartṛdarśanalālasān
Instrumental भर्तृदर्शनलालसेन bhartṛdarśanalālasena
भर्तृदर्शनलालसाभ्याम् bhartṛdarśanalālasābhyām
भर्तृदर्शनलालसैः bhartṛdarśanalālasaiḥ
Dative भर्तृदर्शनलालसाय bhartṛdarśanalālasāya
भर्तृदर्शनलालसाभ्याम् bhartṛdarśanalālasābhyām
भर्तृदर्शनलालसेभ्यः bhartṛdarśanalālasebhyaḥ
Ablative भर्तृदर्शनलालसात् bhartṛdarśanalālasāt
भर्तृदर्शनलालसाभ्याम् bhartṛdarśanalālasābhyām
भर्तृदर्शनलालसेभ्यः bhartṛdarśanalālasebhyaḥ
Genitive भर्तृदर्शनलालसस्य bhartṛdarśanalālasasya
भर्तृदर्शनलालसयोः bhartṛdarśanalālasayoḥ
भर्तृदर्शनलालसानाम् bhartṛdarśanalālasānām
Locative भर्तृदर्शनलालसे bhartṛdarśanalālase
भर्तृदर्शनलालसयोः bhartṛdarśanalālasayoḥ
भर्तृदर्शनलालसेषु bhartṛdarśanalālaseṣu