Sanskrit tools

Sanskrit declension


Declension of भर्तृदर्शनलालसा bhartṛdarśanalālasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृदर्शनलालसा bhartṛdarśanalālasā
भर्तृदर्शनलालसे bhartṛdarśanalālase
भर्तृदर्शनलालसाः bhartṛdarśanalālasāḥ
Vocative भर्तृदर्शनलालसे bhartṛdarśanalālase
भर्तृदर्शनलालसे bhartṛdarśanalālase
भर्तृदर्शनलालसाः bhartṛdarśanalālasāḥ
Accusative भर्तृदर्शनलालसाम् bhartṛdarśanalālasām
भर्तृदर्शनलालसे bhartṛdarśanalālase
भर्तृदर्शनलालसाः bhartṛdarśanalālasāḥ
Instrumental भर्तृदर्शनलालसया bhartṛdarśanalālasayā
भर्तृदर्शनलालसाभ्याम् bhartṛdarśanalālasābhyām
भर्तृदर्शनलालसाभिः bhartṛdarśanalālasābhiḥ
Dative भर्तृदर्शनलालसायै bhartṛdarśanalālasāyai
भर्तृदर्शनलालसाभ्याम् bhartṛdarśanalālasābhyām
भर्तृदर्शनलालसाभ्यः bhartṛdarśanalālasābhyaḥ
Ablative भर्तृदर्शनलालसायाः bhartṛdarśanalālasāyāḥ
भर्तृदर्शनलालसाभ्याम् bhartṛdarśanalālasābhyām
भर्तृदर्शनलालसाभ्यः bhartṛdarśanalālasābhyaḥ
Genitive भर्तृदर्शनलालसायाः bhartṛdarśanalālasāyāḥ
भर्तृदर्शनलालसयोः bhartṛdarśanalālasayoḥ
भर्तृदर्शनलालसानाम् bhartṛdarśanalālasānām
Locative भर्तृदर्शनलालसायाम् bhartṛdarśanalālasāyām
भर्तृदर्शनलालसयोः bhartṛdarśanalālasayoḥ
भर्तृदर्शनलालसासु bhartṛdarśanalālasāsu