| Singular | Dual | Plural |
Nominative |
भर्तृदर्शनलालसा
bhartṛdarśanalālasā
|
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसाः
bhartṛdarśanalālasāḥ
|
Vocative |
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसाः
bhartṛdarśanalālasāḥ
|
Accusative |
भर्तृदर्शनलालसाम्
bhartṛdarśanalālasām
|
भर्तृदर्शनलालसे
bhartṛdarśanalālase
|
भर्तृदर्शनलालसाः
bhartṛdarśanalālasāḥ
|
Instrumental |
भर्तृदर्शनलालसया
bhartṛdarśanalālasayā
|
भर्तृदर्शनलालसाभ्याम्
bhartṛdarśanalālasābhyām
|
भर्तृदर्शनलालसाभिः
bhartṛdarśanalālasābhiḥ
|
Dative |
भर्तृदर्शनलालसायै
bhartṛdarśanalālasāyai
|
भर्तृदर्शनलालसाभ्याम्
bhartṛdarśanalālasābhyām
|
भर्तृदर्शनलालसाभ्यः
bhartṛdarśanalālasābhyaḥ
|
Ablative |
भर्तृदर्शनलालसायाः
bhartṛdarśanalālasāyāḥ
|
भर्तृदर्शनलालसाभ्याम्
bhartṛdarśanalālasābhyām
|
भर्तृदर्शनलालसाभ्यः
bhartṛdarśanalālasābhyaḥ
|
Genitive |
भर्तृदर्शनलालसायाः
bhartṛdarśanalālasāyāḥ
|
भर्तृदर्शनलालसयोः
bhartṛdarśanalālasayoḥ
|
भर्तृदर्शनलालसानाम्
bhartṛdarśanalālasānām
|
Locative |
भर्तृदर्शनलालसायाम्
bhartṛdarśanalālasāyām
|
भर्तृदर्शनलालसयोः
bhartṛdarśanalālasayoḥ
|
भर्तृदर्शनलालसासु
bhartṛdarśanalālasāsu
|