| Singular | Dual | Plural |
Nominative |
भर्तृदारिका
bhartṛdārikā
|
भर्तृदारिके
bhartṛdārike
|
भर्तृदारिकाः
bhartṛdārikāḥ
|
Vocative |
भर्तृदारिके
bhartṛdārike
|
भर्तृदारिके
bhartṛdārike
|
भर्तृदारिकाः
bhartṛdārikāḥ
|
Accusative |
भर्तृदारिकाम्
bhartṛdārikām
|
भर्तृदारिके
bhartṛdārike
|
भर्तृदारिकाः
bhartṛdārikāḥ
|
Instrumental |
भर्तृदारिकया
bhartṛdārikayā
|
भर्तृदारिकाभ्याम्
bhartṛdārikābhyām
|
भर्तृदारिकाभिः
bhartṛdārikābhiḥ
|
Dative |
भर्तृदारिकायै
bhartṛdārikāyai
|
भर्तृदारिकाभ्याम्
bhartṛdārikābhyām
|
भर्तृदारिकाभ्यः
bhartṛdārikābhyaḥ
|
Ablative |
भर्तृदारिकायाः
bhartṛdārikāyāḥ
|
भर्तृदारिकाभ्याम्
bhartṛdārikābhyām
|
भर्तृदारिकाभ्यः
bhartṛdārikābhyaḥ
|
Genitive |
भर्तृदारिकायाः
bhartṛdārikāyāḥ
|
भर्तृदारिकयोः
bhartṛdārikayoḥ
|
भर्तृदारिकाणाम्
bhartṛdārikāṇām
|
Locative |
भर्तृदारिकायाम्
bhartṛdārikāyām
|
भर्तृदारिकयोः
bhartṛdārikayoḥ
|
भर्तृदारिकासु
bhartṛdārikāsu
|