Sanskrit tools

Sanskrit declension


Declension of भर्तृदारिका bhartṛdārikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृदारिका bhartṛdārikā
भर्तृदारिके bhartṛdārike
भर्तृदारिकाः bhartṛdārikāḥ
Vocative भर्तृदारिके bhartṛdārike
भर्तृदारिके bhartṛdārike
भर्तृदारिकाः bhartṛdārikāḥ
Accusative भर्तृदारिकाम् bhartṛdārikām
भर्तृदारिके bhartṛdārike
भर्तृदारिकाः bhartṛdārikāḥ
Instrumental भर्तृदारिकया bhartṛdārikayā
भर्तृदारिकाभ्याम् bhartṛdārikābhyām
भर्तृदारिकाभिः bhartṛdārikābhiḥ
Dative भर्तृदारिकायै bhartṛdārikāyai
भर्तृदारिकाभ्याम् bhartṛdārikābhyām
भर्तृदारिकाभ्यः bhartṛdārikābhyaḥ
Ablative भर्तृदारिकायाः bhartṛdārikāyāḥ
भर्तृदारिकाभ्याम् bhartṛdārikābhyām
भर्तृदारिकाभ्यः bhartṛdārikābhyaḥ
Genitive भर्तृदारिकायाः bhartṛdārikāyāḥ
भर्तृदारिकयोः bhartṛdārikayoḥ
भर्तृदारिकाणाम् bhartṛdārikāṇām
Locative भर्तृदारिकायाम् bhartṛdārikāyām
भर्तृदारिकयोः bhartṛdārikayoḥ
भर्तृदारिकासु bhartṛdārikāsu