| Singular | Dual | Plural |
Nominative |
भर्तृप्राप्तिव्रतम्
bhartṛprāptivratam
|
भर्तृप्राप्तिव्रते
bhartṛprāptivrate
|
भर्तृप्राप्तिव्रतानि
bhartṛprāptivratāni
|
Vocative |
भर्तृप्राप्तिव्रत
bhartṛprāptivrata
|
भर्तृप्राप्तिव्रते
bhartṛprāptivrate
|
भर्तृप्राप्तिव्रतानि
bhartṛprāptivratāni
|
Accusative |
भर्तृप्राप्तिव्रतम्
bhartṛprāptivratam
|
भर्तृप्राप्तिव्रते
bhartṛprāptivrate
|
भर्तृप्राप्तिव्रतानि
bhartṛprāptivratāni
|
Instrumental |
भर्तृप्राप्तिव्रतेन
bhartṛprāptivratena
|
भर्तृप्राप्तिव्रताभ्याम्
bhartṛprāptivratābhyām
|
भर्तृप्राप्तिव्रतैः
bhartṛprāptivrataiḥ
|
Dative |
भर्तृप्राप्तिव्रताय
bhartṛprāptivratāya
|
भर्तृप्राप्तिव्रताभ्याम्
bhartṛprāptivratābhyām
|
भर्तृप्राप्तिव्रतेभ्यः
bhartṛprāptivratebhyaḥ
|
Ablative |
भर्तृप्राप्तिव्रतात्
bhartṛprāptivratāt
|
भर्तृप्राप्तिव्रताभ्याम्
bhartṛprāptivratābhyām
|
भर्तृप्राप्तिव्रतेभ्यः
bhartṛprāptivratebhyaḥ
|
Genitive |
भर्तृप्राप्तिव्रतस्य
bhartṛprāptivratasya
|
भर्तृप्राप्तिव्रतयोः
bhartṛprāptivratayoḥ
|
भर्तृप्राप्तिव्रतानाम्
bhartṛprāptivratānām
|
Locative |
भर्तृप्राप्तिव्रते
bhartṛprāptivrate
|
भर्तृप्राप्तिव्रतयोः
bhartṛprāptivratayoḥ
|
भर्तृप्राप्तिव्रतेषु
bhartṛprāptivrateṣu
|