Sanskrit tools

Sanskrit declension


Declension of भर्तृप्राप्तिव्रत bhartṛprāptivrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृप्राप्तिव्रतम् bhartṛprāptivratam
भर्तृप्राप्तिव्रते bhartṛprāptivrate
भर्तृप्राप्तिव्रतानि bhartṛprāptivratāni
Vocative भर्तृप्राप्तिव्रत bhartṛprāptivrata
भर्तृप्राप्तिव्रते bhartṛprāptivrate
भर्तृप्राप्तिव्रतानि bhartṛprāptivratāni
Accusative भर्तृप्राप्तिव्रतम् bhartṛprāptivratam
भर्तृप्राप्तिव्रते bhartṛprāptivrate
भर्तृप्राप्तिव्रतानि bhartṛprāptivratāni
Instrumental भर्तृप्राप्तिव्रतेन bhartṛprāptivratena
भर्तृप्राप्तिव्रताभ्याम् bhartṛprāptivratābhyām
भर्तृप्राप्तिव्रतैः bhartṛprāptivrataiḥ
Dative भर्तृप्राप्तिव्रताय bhartṛprāptivratāya
भर्तृप्राप्तिव्रताभ्याम् bhartṛprāptivratābhyām
भर्तृप्राप्तिव्रतेभ्यः bhartṛprāptivratebhyaḥ
Ablative भर्तृप्राप्तिव्रतात् bhartṛprāptivratāt
भर्तृप्राप्तिव्रताभ्याम् bhartṛprāptivratābhyām
भर्तृप्राप्तिव्रतेभ्यः bhartṛprāptivratebhyaḥ
Genitive भर्तृप्राप्तिव्रतस्य bhartṛprāptivratasya
भर्तृप्राप्तिव्रतयोः bhartṛprāptivratayoḥ
भर्तृप्राप्तिव्रतानाम् bhartṛprāptivratānām
Locative भर्तृप्राप्तिव्रते bhartṛprāptivrate
भर्तृप्राप्तिव्रतयोः bhartṛprāptivratayoḥ
भर्तृप्राप्तिव्रतेषु bhartṛprāptivrateṣu