Sanskrit tools

Sanskrit declension


Declension of भर्तृप्रिय bhartṛpriya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृप्रियः bhartṛpriyaḥ
भर्तृप्रियौ bhartṛpriyau
भर्तृप्रियाः bhartṛpriyāḥ
Vocative भर्तृप्रिय bhartṛpriya
भर्तृप्रियौ bhartṛpriyau
भर्तृप्रियाः bhartṛpriyāḥ
Accusative भर्तृप्रियम् bhartṛpriyam
भर्तृप्रियौ bhartṛpriyau
भर्तृप्रियान् bhartṛpriyān
Instrumental भर्तृप्रियेण bhartṛpriyeṇa
भर्तृप्रियाभ्याम् bhartṛpriyābhyām
भर्तृप्रियैः bhartṛpriyaiḥ
Dative भर्तृप्रियाय bhartṛpriyāya
भर्तृप्रियाभ्याम् bhartṛpriyābhyām
भर्तृप्रियेभ्यः bhartṛpriyebhyaḥ
Ablative भर्तृप्रियात् bhartṛpriyāt
भर्तृप्रियाभ्याम् bhartṛpriyābhyām
भर्तृप्रियेभ्यः bhartṛpriyebhyaḥ
Genitive भर्तृप्रियस्य bhartṛpriyasya
भर्तृप्रिययोः bhartṛpriyayoḥ
भर्तृप्रियाणाम् bhartṛpriyāṇām
Locative भर्तृप्रिये bhartṛpriye
भर्तृप्रिययोः bhartṛpriyayoḥ
भर्तृप्रियेषु bhartṛpriyeṣu