Sanskrit tools

Sanskrit declension


Declension of भर्तृयज्ञ bhartṛyajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृयज्ञः bhartṛyajñaḥ
भर्तृयज्ञौ bhartṛyajñau
भर्तृयज्ञाः bhartṛyajñāḥ
Vocative भर्तृयज्ञ bhartṛyajña
भर्तृयज्ञौ bhartṛyajñau
भर्तृयज्ञाः bhartṛyajñāḥ
Accusative भर्तृयज्ञम् bhartṛyajñam
भर्तृयज्ञौ bhartṛyajñau
भर्तृयज्ञान् bhartṛyajñān
Instrumental भर्तृयज्ञेन bhartṛyajñena
भर्तृयज्ञाभ्याम् bhartṛyajñābhyām
भर्तृयज्ञैः bhartṛyajñaiḥ
Dative भर्तृयज्ञाय bhartṛyajñāya
भर्तृयज्ञाभ्याम् bhartṛyajñābhyām
भर्तृयज्ञेभ्यः bhartṛyajñebhyaḥ
Ablative भर्तृयज्ञात् bhartṛyajñāt
भर्तृयज्ञाभ्याम् bhartṛyajñābhyām
भर्तृयज्ञेभ्यः bhartṛyajñebhyaḥ
Genitive भर्तृयज्ञस्य bhartṛyajñasya
भर्तृयज्ञयोः bhartṛyajñayoḥ
भर्तृयज्ञानाम् bhartṛyajñānām
Locative भर्तृयज्ञे bhartṛyajñe
भर्तृयज्ञयोः bhartṛyajñayoḥ
भर्तृयज्ञेषु bhartṛyajñeṣu