| Singular | Dual | Plural |
Nominative |
भर्तृयज्ञः
bhartṛyajñaḥ
|
भर्तृयज्ञौ
bhartṛyajñau
|
भर्तृयज्ञाः
bhartṛyajñāḥ
|
Vocative |
भर्तृयज्ञ
bhartṛyajña
|
भर्तृयज्ञौ
bhartṛyajñau
|
भर्तृयज्ञाः
bhartṛyajñāḥ
|
Accusative |
भर्तृयज्ञम्
bhartṛyajñam
|
भर्तृयज्ञौ
bhartṛyajñau
|
भर्तृयज्ञान्
bhartṛyajñān
|
Instrumental |
भर्तृयज्ञेन
bhartṛyajñena
|
भर्तृयज्ञाभ्याम्
bhartṛyajñābhyām
|
भर्तृयज्ञैः
bhartṛyajñaiḥ
|
Dative |
भर्तृयज्ञाय
bhartṛyajñāya
|
भर्तृयज्ञाभ्याम्
bhartṛyajñābhyām
|
भर्तृयज्ञेभ्यः
bhartṛyajñebhyaḥ
|
Ablative |
भर्तृयज्ञात्
bhartṛyajñāt
|
भर्तृयज्ञाभ्याम्
bhartṛyajñābhyām
|
भर्तृयज्ञेभ्यः
bhartṛyajñebhyaḥ
|
Genitive |
भर्तृयज्ञस्य
bhartṛyajñasya
|
भर्तृयज्ञयोः
bhartṛyajñayoḥ
|
भर्तृयज्ञानाम्
bhartṛyajñānām
|
Locative |
भर्तृयज्ञे
bhartṛyajñe
|
भर्तृयज्ञयोः
bhartṛyajñayoḥ
|
भर्तृयज्ञेषु
bhartṛyajñeṣu
|