Sanskrit tools

Sanskrit declension


Declension of भर्तृराज्यापहरण bhartṛrājyāpaharaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृराज्यापहरणम् bhartṛrājyāpaharaṇam
भर्तृराज्यापहरणे bhartṛrājyāpaharaṇe
भर्तृराज्यापहरणानि bhartṛrājyāpaharaṇāni
Vocative भर्तृराज्यापहरण bhartṛrājyāpaharaṇa
भर्तृराज्यापहरणे bhartṛrājyāpaharaṇe
भर्तृराज्यापहरणानि bhartṛrājyāpaharaṇāni
Accusative भर्तृराज्यापहरणम् bhartṛrājyāpaharaṇam
भर्तृराज्यापहरणे bhartṛrājyāpaharaṇe
भर्तृराज्यापहरणानि bhartṛrājyāpaharaṇāni
Instrumental भर्तृराज्यापहरणेन bhartṛrājyāpaharaṇena
भर्तृराज्यापहरणाभ्याम् bhartṛrājyāpaharaṇābhyām
भर्तृराज्यापहरणैः bhartṛrājyāpaharaṇaiḥ
Dative भर्तृराज्यापहरणाय bhartṛrājyāpaharaṇāya
भर्तृराज्यापहरणाभ्याम् bhartṛrājyāpaharaṇābhyām
भर्तृराज्यापहरणेभ्यः bhartṛrājyāpaharaṇebhyaḥ
Ablative भर्तृराज्यापहरणात् bhartṛrājyāpaharaṇāt
भर्तृराज्यापहरणाभ्याम् bhartṛrājyāpaharaṇābhyām
भर्तृराज्यापहरणेभ्यः bhartṛrājyāpaharaṇebhyaḥ
Genitive भर्तृराज्यापहरणस्य bhartṛrājyāpaharaṇasya
भर्तृराज्यापहरणयोः bhartṛrājyāpaharaṇayoḥ
भर्तृराज्यापहरणानाम् bhartṛrājyāpaharaṇānām
Locative भर्तृराज्यापहरणे bhartṛrājyāpaharaṇe
भर्तृराज्यापहरणयोः bhartṛrājyāpaharaṇayoḥ
भर्तृराज्यापहरणेषु bhartṛrājyāpaharaṇeṣu