| Singular | Dual | Plural |
Nominative |
भर्तृराज्यापहरणम्
bhartṛrājyāpaharaṇam
|
भर्तृराज्यापहरणे
bhartṛrājyāpaharaṇe
|
भर्तृराज्यापहरणानि
bhartṛrājyāpaharaṇāni
|
Vocative |
भर्तृराज्यापहरण
bhartṛrājyāpaharaṇa
|
भर्तृराज्यापहरणे
bhartṛrājyāpaharaṇe
|
भर्तृराज्यापहरणानि
bhartṛrājyāpaharaṇāni
|
Accusative |
भर्तृराज्यापहरणम्
bhartṛrājyāpaharaṇam
|
भर्तृराज्यापहरणे
bhartṛrājyāpaharaṇe
|
भर्तृराज्यापहरणानि
bhartṛrājyāpaharaṇāni
|
Instrumental |
भर्तृराज्यापहरणेन
bhartṛrājyāpaharaṇena
|
भर्तृराज्यापहरणाभ्याम्
bhartṛrājyāpaharaṇābhyām
|
भर्तृराज्यापहरणैः
bhartṛrājyāpaharaṇaiḥ
|
Dative |
भर्तृराज्यापहरणाय
bhartṛrājyāpaharaṇāya
|
भर्तृराज्यापहरणाभ्याम्
bhartṛrājyāpaharaṇābhyām
|
भर्तृराज्यापहरणेभ्यः
bhartṛrājyāpaharaṇebhyaḥ
|
Ablative |
भर्तृराज्यापहरणात्
bhartṛrājyāpaharaṇāt
|
भर्तृराज्यापहरणाभ्याम्
bhartṛrājyāpaharaṇābhyām
|
भर्तृराज्यापहरणेभ्यः
bhartṛrājyāpaharaṇebhyaḥ
|
Genitive |
भर्तृराज्यापहरणस्य
bhartṛrājyāpaharaṇasya
|
भर्तृराज्यापहरणयोः
bhartṛrājyāpaharaṇayoḥ
|
भर्तृराज्यापहरणानाम्
bhartṛrājyāpaharaṇānām
|
Locative |
भर्तृराज्यापहरणे
bhartṛrājyāpaharaṇe
|
भर्तृराज्यापहरणयोः
bhartṛrājyāpaharaṇayoḥ
|
भर्तृराज्यापहरणेषु
bhartṛrājyāpaharaṇeṣu
|