Sanskrit tools

Sanskrit declension


Declension of भर्तृरूपा bhartṛrūpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृरूपा bhartṛrūpā
भर्तृरूपे bhartṛrūpe
भर्तृरूपाः bhartṛrūpāḥ
Vocative भर्तृरूपे bhartṛrūpe
भर्तृरूपे bhartṛrūpe
भर्तृरूपाः bhartṛrūpāḥ
Accusative भर्तृरूपाम् bhartṛrūpām
भर्तृरूपे bhartṛrūpe
भर्तृरूपाः bhartṛrūpāḥ
Instrumental भर्तृरूपया bhartṛrūpayā
भर्तृरूपाभ्याम् bhartṛrūpābhyām
भर्तृरूपाभिः bhartṛrūpābhiḥ
Dative भर्तृरूपायै bhartṛrūpāyai
भर्तृरूपाभ्याम् bhartṛrūpābhyām
भर्तृरूपाभ्यः bhartṛrūpābhyaḥ
Ablative भर्तृरूपायाः bhartṛrūpāyāḥ
भर्तृरूपाभ्याम् bhartṛrūpābhyām
भर्तृरूपाभ्यः bhartṛrūpābhyaḥ
Genitive भर्तृरूपायाः bhartṛrūpāyāḥ
भर्तृरूपयोः bhartṛrūpayoḥ
भर्तृरूपाणाम् bhartṛrūpāṇām
Locative भर्तृरूपायाम् bhartṛrūpāyām
भर्तृरूपयोः bhartṛrūpayoḥ
भर्तृरूपासु bhartṛrūpāsu