| Singular | Dual | Plural |
Nominative |
भर्तृरूपा
bhartṛrūpā
|
भर्तृरूपे
bhartṛrūpe
|
भर्तृरूपाः
bhartṛrūpāḥ
|
Vocative |
भर्तृरूपे
bhartṛrūpe
|
भर्तृरूपे
bhartṛrūpe
|
भर्तृरूपाः
bhartṛrūpāḥ
|
Accusative |
भर्तृरूपाम्
bhartṛrūpām
|
भर्तृरूपे
bhartṛrūpe
|
भर्तृरूपाः
bhartṛrūpāḥ
|
Instrumental |
भर्तृरूपया
bhartṛrūpayā
|
भर्तृरूपाभ्याम्
bhartṛrūpābhyām
|
भर्तृरूपाभिः
bhartṛrūpābhiḥ
|
Dative |
भर्तृरूपायै
bhartṛrūpāyai
|
भर्तृरूपाभ्याम्
bhartṛrūpābhyām
|
भर्तृरूपाभ्यः
bhartṛrūpābhyaḥ
|
Ablative |
भर्तृरूपायाः
bhartṛrūpāyāḥ
|
भर्तृरूपाभ्याम्
bhartṛrūpābhyām
|
भर्तृरूपाभ्यः
bhartṛrūpābhyaḥ
|
Genitive |
भर्तृरूपायाः
bhartṛrūpāyāḥ
|
भर्तृरूपयोः
bhartṛrūpayoḥ
|
भर्तृरूपाणाम्
bhartṛrūpāṇām
|
Locative |
भर्तृरूपायाम्
bhartṛrūpāyām
|
भर्तृरूपयोः
bhartṛrūpayoḥ
|
भर्तृरूपासु
bhartṛrūpāsu
|