| Singular | Dual | Plural |
Nominative |
भर्तृरूपम्
bhartṛrūpam
|
भर्तृरूपे
bhartṛrūpe
|
भर्तृरूपाणि
bhartṛrūpāṇi
|
Vocative |
भर्तृरूप
bhartṛrūpa
|
भर्तृरूपे
bhartṛrūpe
|
भर्तृरूपाणि
bhartṛrūpāṇi
|
Accusative |
भर्तृरूपम्
bhartṛrūpam
|
भर्तृरूपे
bhartṛrūpe
|
भर्तृरूपाणि
bhartṛrūpāṇi
|
Instrumental |
भर्तृरूपेण
bhartṛrūpeṇa
|
भर्तृरूपाभ्याम्
bhartṛrūpābhyām
|
भर्तृरूपैः
bhartṛrūpaiḥ
|
Dative |
भर्तृरूपाय
bhartṛrūpāya
|
भर्तृरूपाभ्याम्
bhartṛrūpābhyām
|
भर्तृरूपेभ्यः
bhartṛrūpebhyaḥ
|
Ablative |
भर्तृरूपात्
bhartṛrūpāt
|
भर्तृरूपाभ्याम्
bhartṛrūpābhyām
|
भर्तृरूपेभ्यः
bhartṛrūpebhyaḥ
|
Genitive |
भर्तृरूपस्य
bhartṛrūpasya
|
भर्तृरूपयोः
bhartṛrūpayoḥ
|
भर्तृरूपाणाम्
bhartṛrūpāṇām
|
Locative |
भर्तृरूपे
bhartṛrūpe
|
भर्तृरूपयोः
bhartṛrūpayoḥ
|
भर्तृरूपेषु
bhartṛrūpeṣu
|