| Singular | Dual | Plural |
Nominative |
भर्तृव्रतम्
bhartṛvratam
|
भर्तृव्रते
bhartṛvrate
|
भर्तृव्रतानि
bhartṛvratāni
|
Vocative |
भर्तृव्रत
bhartṛvrata
|
भर्तृव्रते
bhartṛvrate
|
भर्तृव्रतानि
bhartṛvratāni
|
Accusative |
भर्तृव्रतम्
bhartṛvratam
|
भर्तृव्रते
bhartṛvrate
|
भर्तृव्रतानि
bhartṛvratāni
|
Instrumental |
भर्तृव्रतेन
bhartṛvratena
|
भर्तृव्रताभ्याम्
bhartṛvratābhyām
|
भर्तृव्रतैः
bhartṛvrataiḥ
|
Dative |
भर्तृव्रताय
bhartṛvratāya
|
भर्तृव्रताभ्याम्
bhartṛvratābhyām
|
भर्तृव्रतेभ्यः
bhartṛvratebhyaḥ
|
Ablative |
भर्तृव्रतात्
bhartṛvratāt
|
भर्तृव्रताभ्याम्
bhartṛvratābhyām
|
भर्तृव्रतेभ्यः
bhartṛvratebhyaḥ
|
Genitive |
भर्तृव्रतस्य
bhartṛvratasya
|
भर्तृव्रतयोः
bhartṛvratayoḥ
|
भर्तृव्रतानाम्
bhartṛvratānām
|
Locative |
भर्तृव्रते
bhartṛvrate
|
भर्तृव्रतयोः
bhartṛvratayoḥ
|
भर्तृव्रतेषु
bhartṛvrateṣu
|