Sanskrit tools

Sanskrit declension


Declension of भर्तृव्रतात्व bhartṛvratātva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृव्रतात्वम् bhartṛvratātvam
भर्तृव्रतात्वे bhartṛvratātve
भर्तृव्रतात्वानि bhartṛvratātvāni
Vocative भर्तृव्रतात्व bhartṛvratātva
भर्तृव्रतात्वे bhartṛvratātve
भर्तृव्रतात्वानि bhartṛvratātvāni
Accusative भर्तृव्रतात्वम् bhartṛvratātvam
भर्तृव्रतात्वे bhartṛvratātve
भर्तृव्रतात्वानि bhartṛvratātvāni
Instrumental भर्तृव्रतात्वेन bhartṛvratātvena
भर्तृव्रतात्वाभ्याम् bhartṛvratātvābhyām
भर्तृव्रतात्वैः bhartṛvratātvaiḥ
Dative भर्तृव्रतात्वाय bhartṛvratātvāya
भर्तृव्रतात्वाभ्याम् bhartṛvratātvābhyām
भर्तृव्रतात्वेभ्यः bhartṛvratātvebhyaḥ
Ablative भर्तृव्रतात्वात् bhartṛvratātvāt
भर्तृव्रतात्वाभ्याम् bhartṛvratātvābhyām
भर्तृव्रतात्वेभ्यः bhartṛvratātvebhyaḥ
Genitive भर्तृव्रतात्वस्य bhartṛvratātvasya
भर्तृव्रतात्वयोः bhartṛvratātvayoḥ
भर्तृव्रतात्वानाम् bhartṛvratātvānām
Locative भर्तृव्रतात्वे bhartṛvratātve
भर्तृव्रतात्वयोः bhartṛvratātvayoḥ
भर्तृव्रतात्वेषु bhartṛvratātveṣu