| Singular | Dual | Plural |
Nominative |
भर्तृव्रतात्वम्
bhartṛvratātvam
|
भर्तृव्रतात्वे
bhartṛvratātve
|
भर्तृव्रतात्वानि
bhartṛvratātvāni
|
Vocative |
भर्तृव्रतात्व
bhartṛvratātva
|
भर्तृव्रतात्वे
bhartṛvratātve
|
भर्तृव्रतात्वानि
bhartṛvratātvāni
|
Accusative |
भर्तृव्रतात्वम्
bhartṛvratātvam
|
भर्तृव्रतात्वे
bhartṛvratātve
|
भर्तृव्रतात्वानि
bhartṛvratātvāni
|
Instrumental |
भर्तृव्रतात्वेन
bhartṛvratātvena
|
भर्तृव्रतात्वाभ्याम्
bhartṛvratātvābhyām
|
भर्तृव्रतात्वैः
bhartṛvratātvaiḥ
|
Dative |
भर्तृव्रतात्वाय
bhartṛvratātvāya
|
भर्तृव्रतात्वाभ्याम्
bhartṛvratātvābhyām
|
भर्तृव्रतात्वेभ्यः
bhartṛvratātvebhyaḥ
|
Ablative |
भर्तृव्रतात्वात्
bhartṛvratātvāt
|
भर्तृव्रतात्वाभ्याम्
bhartṛvratātvābhyām
|
भर्तृव्रतात्वेभ्यः
bhartṛvratātvebhyaḥ
|
Genitive |
भर्तृव्रतात्वस्य
bhartṛvratātvasya
|
भर्तृव्रतात्वयोः
bhartṛvratātvayoḥ
|
भर्तृव्रतात्वानाम्
bhartṛvratātvānām
|
Locative |
भर्तृव्रतात्वे
bhartṛvratātve
|
भर्तृव्रतात्वयोः
bhartṛvratātvayoḥ
|
भर्तृव्रतात्वेषु
bhartṛvratātveṣu
|