| Singular | Dual | Plural |
Nominative |
भर्तृशोकपरीताङ्गी
bhartṛśokaparītāṅgī
|
भर्तृशोकपरीताङ्गिनौ
bhartṛśokaparītāṅginau
|
भर्तृशोकपरीताङ्गिनः
bhartṛśokaparītāṅginaḥ
|
Vocative |
भर्तृशोकपरीताङ्गिन्
bhartṛśokaparītāṅgin
|
भर्तृशोकपरीताङ्गिनौ
bhartṛśokaparītāṅginau
|
भर्तृशोकपरीताङ्गिनः
bhartṛśokaparītāṅginaḥ
|
Accusative |
भर्तृशोकपरीताङ्गिनम्
bhartṛśokaparītāṅginam
|
भर्तृशोकपरीताङ्गिनौ
bhartṛśokaparītāṅginau
|
भर्तृशोकपरीताङ्गिनः
bhartṛśokaparītāṅginaḥ
|
Instrumental |
भर्तृशोकपरीताङ्गिना
bhartṛśokaparītāṅginā
|
भर्तृशोकपरीताङ्गिभ्याम्
bhartṛśokaparītāṅgibhyām
|
भर्तृशोकपरीताङ्गिभिः
bhartṛśokaparītāṅgibhiḥ
|
Dative |
भर्तृशोकपरीताङ्गिने
bhartṛśokaparītāṅgine
|
भर्तृशोकपरीताङ्गिभ्याम्
bhartṛśokaparītāṅgibhyām
|
भर्तृशोकपरीताङ्गिभ्यः
bhartṛśokaparītāṅgibhyaḥ
|
Ablative |
भर्तृशोकपरीताङ्गिनः
bhartṛśokaparītāṅginaḥ
|
भर्तृशोकपरीताङ्गिभ्याम्
bhartṛśokaparītāṅgibhyām
|
भर्तृशोकपरीताङ्गिभ्यः
bhartṛśokaparītāṅgibhyaḥ
|
Genitive |
भर्तृशोकपरीताङ्गिनः
bhartṛśokaparītāṅginaḥ
|
भर्तृशोकपरीताङ्गिनोः
bhartṛśokaparītāṅginoḥ
|
भर्तृशोकपरीताङ्गिनाम्
bhartṛśokaparītāṅginām
|
Locative |
भर्तृशोकपरीताङ्गिनि
bhartṛśokaparītāṅgini
|
भर्तृशोकपरीताङ्गिनोः
bhartṛśokaparītāṅginoḥ
|
भर्तृशोकपरीताङ्गिषु
bhartṛśokaparītāṅgiṣu
|