Singular | Dual | Plural | |
Nominative |
भर्तृशोकपरीताङ्गि
bhartṛśokaparītāṅgi |
भर्तृशोकपरीताङ्गिनी
bhartṛśokaparītāṅginī |
भर्तृशोकपरीताङ्गीनि
bhartṛśokaparītāṅgīni |
Vocative |
भर्तृशोकपरीताङ्गि
bhartṛśokaparītāṅgi भर्तृशोकपरीताङ्गिन् bhartṛśokaparītāṅgin |
भर्तृशोकपरीताङ्गिनी
bhartṛśokaparītāṅginī |
भर्तृशोकपरीताङ्गीनि
bhartṛśokaparītāṅgīni |
Accusative |
भर्तृशोकपरीताङ्गि
bhartṛśokaparītāṅgi |
भर्तृशोकपरीताङ्गिनी
bhartṛśokaparītāṅginī |
भर्तृशोकपरीताङ्गीनि
bhartṛśokaparītāṅgīni |
Instrumental |
भर्तृशोकपरीताङ्गिना
bhartṛśokaparītāṅginā |
भर्तृशोकपरीताङ्गिभ्याम्
bhartṛśokaparītāṅgibhyām |
भर्तृशोकपरीताङ्गिभिः
bhartṛśokaparītāṅgibhiḥ |
Dative |
भर्तृशोकपरीताङ्गिने
bhartṛśokaparītāṅgine |
भर्तृशोकपरीताङ्गिभ्याम्
bhartṛśokaparītāṅgibhyām |
भर्तृशोकपरीताङ्गिभ्यः
bhartṛśokaparītāṅgibhyaḥ |
Ablative |
भर्तृशोकपरीताङ्गिनः
bhartṛśokaparītāṅginaḥ |
भर्तृशोकपरीताङ्गिभ्याम्
bhartṛśokaparītāṅgibhyām |
भर्तृशोकपरीताङ्गिभ्यः
bhartṛśokaparītāṅgibhyaḥ |
Genitive |
भर्तृशोकपरीताङ्गिनः
bhartṛśokaparītāṅginaḥ |
भर्तृशोकपरीताङ्गिनोः
bhartṛśokaparītāṅginoḥ |
भर्तृशोकपरीताङ्गिनाम्
bhartṛśokaparītāṅginām |
Locative |
भर्तृशोकपरीताङ्गिनि
bhartṛśokaparītāṅgini |
भर्तृशोकपरीताङ्गिनोः
bhartṛśokaparītāṅginoḥ |
भर्तृशोकपरीताङ्गिषु
bhartṛśokaparītāṅgiṣu |