Sanskrit tools

Sanskrit declension


Declension of भर्तृशोकाभिपीडित bhartṛśokābhipīḍita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृशोकाभिपीडितः bhartṛśokābhipīḍitaḥ
भर्तृशोकाभिपीडितौ bhartṛśokābhipīḍitau
भर्तृशोकाभिपीडिताः bhartṛśokābhipīḍitāḥ
Vocative भर्तृशोकाभिपीडित bhartṛśokābhipīḍita
भर्तृशोकाभिपीडितौ bhartṛśokābhipīḍitau
भर्तृशोकाभिपीडिताः bhartṛśokābhipīḍitāḥ
Accusative भर्तृशोकाभिपीडितम् bhartṛśokābhipīḍitam
भर्तृशोकाभिपीडितौ bhartṛśokābhipīḍitau
भर्तृशोकाभिपीडितान् bhartṛśokābhipīḍitān
Instrumental भर्तृशोकाभिपीडितेन bhartṛśokābhipīḍitena
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडितैः bhartṛśokābhipīḍitaiḥ
Dative भर्तृशोकाभिपीडिताय bhartṛśokābhipīḍitāya
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडितेभ्यः bhartṛśokābhipīḍitebhyaḥ
Ablative भर्तृशोकाभिपीडितात् bhartṛśokābhipīḍitāt
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडितेभ्यः bhartṛśokābhipīḍitebhyaḥ
Genitive भर्तृशोकाभिपीडितस्य bhartṛśokābhipīḍitasya
भर्तृशोकाभिपीडितयोः bhartṛśokābhipīḍitayoḥ
भर्तृशोकाभिपीडितानाम् bhartṛśokābhipīḍitānām
Locative भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडितयोः bhartṛśokābhipīḍitayoḥ
भर्तृशोकाभिपीडितेषु bhartṛśokābhipīḍiteṣu