Sanskrit tools

Sanskrit declension


Declension of भर्तृस्नेहपरीत bhartṛsnehaparīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृस्नेहपरीतः bhartṛsnehaparītaḥ
भर्तृस्नेहपरीतौ bhartṛsnehaparītau
भर्तृस्नेहपरीताः bhartṛsnehaparītāḥ
Vocative भर्तृस्नेहपरीत bhartṛsnehaparīta
भर्तृस्नेहपरीतौ bhartṛsnehaparītau
भर्तृस्नेहपरीताः bhartṛsnehaparītāḥ
Accusative भर्तृस्नेहपरीतम् bhartṛsnehaparītam
भर्तृस्नेहपरीतौ bhartṛsnehaparītau
भर्तृस्नेहपरीतान् bhartṛsnehaparītān
Instrumental भर्तृस्नेहपरीतेन bhartṛsnehaparītena
भर्तृस्नेहपरीताभ्याम् bhartṛsnehaparītābhyām
भर्तृस्नेहपरीतैः bhartṛsnehaparītaiḥ
Dative भर्तृस्नेहपरीताय bhartṛsnehaparītāya
भर्तृस्नेहपरीताभ्याम् bhartṛsnehaparītābhyām
भर्तृस्नेहपरीतेभ्यः bhartṛsnehaparītebhyaḥ
Ablative भर्तृस्नेहपरीतात् bhartṛsnehaparītāt
भर्तृस्नेहपरीताभ्याम् bhartṛsnehaparītābhyām
भर्तृस्नेहपरीतेभ्यः bhartṛsnehaparītebhyaḥ
Genitive भर्तृस्नेहपरीतस्य bhartṛsnehaparītasya
भर्तृस्नेहपरीतयोः bhartṛsnehaparītayoḥ
भर्तृस्नेहपरीतानाम् bhartṛsnehaparītānām
Locative भर्तृस्नेहपरीते bhartṛsnehaparīte
भर्तृस्नेहपरीतयोः bhartṛsnehaparītayoḥ
भर्तृस्नेहपरीतेषु bhartṛsnehaparīteṣu