| Singular | Dual | Plural |
Nominative |
भर्तृहरिः
bhartṛhariḥ
|
भर्तृहरी
bhartṛharī
|
भर्तृहरयः
bhartṛharayaḥ
|
Vocative |
भर्तृहरे
bhartṛhare
|
भर्तृहरी
bhartṛharī
|
भर्तृहरयः
bhartṛharayaḥ
|
Accusative |
भर्तृहरिम्
bhartṛharim
|
भर्तृहरी
bhartṛharī
|
भर्तृहरीन्
bhartṛharīn
|
Instrumental |
भर्तृहरिणा
bhartṛhariṇā
|
भर्तृहरिभ्याम्
bhartṛharibhyām
|
भर्तृहरिभिः
bhartṛharibhiḥ
|
Dative |
भर्तृहरये
bhartṛharaye
|
भर्तृहरिभ्याम्
bhartṛharibhyām
|
भर्तृहरिभ्यः
bhartṛharibhyaḥ
|
Ablative |
भर्तृहरेः
bhartṛhareḥ
|
भर्तृहरिभ्याम्
bhartṛharibhyām
|
भर्तृहरिभ्यः
bhartṛharibhyaḥ
|
Genitive |
भर्तृहरेः
bhartṛhareḥ
|
भर्तृहर्योः
bhartṛharyoḥ
|
भर्तृहरीणाम्
bhartṛharīṇām
|
Locative |
भर्तृहरौ
bhartṛharau
|
भर्तृहर्योः
bhartṛharyoḥ
|
भर्तृहरिषु
bhartṛhariṣu
|