Sanskrit tools

Sanskrit declension


Declension of भर्तृहार्यधन bhartṛhāryadhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृहार्यधनम् bhartṛhāryadhanam
भर्तृहार्यधने bhartṛhāryadhane
भर्तृहार्यधनानि bhartṛhāryadhanāni
Vocative भर्तृहार्यधन bhartṛhāryadhana
भर्तृहार्यधने bhartṛhāryadhane
भर्तृहार्यधनानि bhartṛhāryadhanāni
Accusative भर्तृहार्यधनम् bhartṛhāryadhanam
भर्तृहार्यधने bhartṛhāryadhane
भर्तृहार्यधनानि bhartṛhāryadhanāni
Instrumental भर्तृहार्यधनेन bhartṛhāryadhanena
भर्तृहार्यधनाभ्याम् bhartṛhāryadhanābhyām
भर्तृहार्यधनैः bhartṛhāryadhanaiḥ
Dative भर्तृहार्यधनाय bhartṛhāryadhanāya
भर्तृहार्यधनाभ्याम् bhartṛhāryadhanābhyām
भर्तृहार्यधनेभ्यः bhartṛhāryadhanebhyaḥ
Ablative भर्तृहार्यधनात् bhartṛhāryadhanāt
भर्तृहार्यधनाभ्याम् bhartṛhāryadhanābhyām
भर्तृहार्यधनेभ्यः bhartṛhāryadhanebhyaḥ
Genitive भर्तृहार्यधनस्य bhartṛhāryadhanasya
भर्तृहार्यधनयोः bhartṛhāryadhanayoḥ
भर्तृहार्यधनानाम् bhartṛhāryadhanānām
Locative भर्तृहार्यधने bhartṛhāryadhane
भर्तृहार्यधनयोः bhartṛhāryadhanayoḥ
भर्तृहार्यधनेषु bhartṛhāryadhaneṣu