| Singular | Dual | Plural |
Nominative |
भर्तृहीनः
bhartṛhīnaḥ
|
भर्तृहीनौ
bhartṛhīnau
|
भर्तृहीनाः
bhartṛhīnāḥ
|
Vocative |
भर्तृहीन
bhartṛhīna
|
भर्तृहीनौ
bhartṛhīnau
|
भर्तृहीनाः
bhartṛhīnāḥ
|
Accusative |
भर्तृहीनम्
bhartṛhīnam
|
भर्तृहीनौ
bhartṛhīnau
|
भर्तृहीनान्
bhartṛhīnān
|
Instrumental |
भर्तृहीनेन
bhartṛhīnena
|
भर्तृहीनाभ्याम्
bhartṛhīnābhyām
|
भर्तृहीनैः
bhartṛhīnaiḥ
|
Dative |
भर्तृहीनाय
bhartṛhīnāya
|
भर्तृहीनाभ्याम्
bhartṛhīnābhyām
|
भर्तृहीनेभ्यः
bhartṛhīnebhyaḥ
|
Ablative |
भर्तृहीनात्
bhartṛhīnāt
|
भर्तृहीनाभ्याम्
bhartṛhīnābhyām
|
भर्तृहीनेभ्यः
bhartṛhīnebhyaḥ
|
Genitive |
भर्तृहीनस्य
bhartṛhīnasya
|
भर्तृहीनयोः
bhartṛhīnayoḥ
|
भर्तृहीनानाम्
bhartṛhīnānām
|
Locative |
भर्तृहीने
bhartṛhīne
|
भर्तृहीनयोः
bhartṛhīnayoḥ
|
भर्तृहीनेषु
bhartṛhīneṣu
|