Sanskrit tools

Sanskrit declension


Declension of भर्तृहीन bhartṛhīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृहीनः bhartṛhīnaḥ
भर्तृहीनौ bhartṛhīnau
भर्तृहीनाः bhartṛhīnāḥ
Vocative भर्तृहीन bhartṛhīna
भर्तृहीनौ bhartṛhīnau
भर्तृहीनाः bhartṛhīnāḥ
Accusative भर्तृहीनम् bhartṛhīnam
भर्तृहीनौ bhartṛhīnau
भर्तृहीनान् bhartṛhīnān
Instrumental भर्तृहीनेन bhartṛhīnena
भर्तृहीनाभ्याम् bhartṛhīnābhyām
भर्तृहीनैः bhartṛhīnaiḥ
Dative भर्तृहीनाय bhartṛhīnāya
भर्तृहीनाभ्याम् bhartṛhīnābhyām
भर्तृहीनेभ्यः bhartṛhīnebhyaḥ
Ablative भर्तृहीनात् bhartṛhīnāt
भर्तृहीनाभ्याम् bhartṛhīnābhyām
भर्तृहीनेभ्यः bhartṛhīnebhyaḥ
Genitive भर्तृहीनस्य bhartṛhīnasya
भर्तृहीनयोः bhartṛhīnayoḥ
भर्तृहीनानाम् bhartṛhīnānām
Locative भर्तृहीने bhartṛhīne
भर्तृहीनयोः bhartṛhīnayoḥ
भर्तृहीनेषु bhartṛhīneṣu