| Singular | Dual | Plural |
Nominative |
भर्तृहीना
bhartṛhīnā
|
भर्तृहीने
bhartṛhīne
|
भर्तृहीनाः
bhartṛhīnāḥ
|
Vocative |
भर्तृहीने
bhartṛhīne
|
भर्तृहीने
bhartṛhīne
|
भर्तृहीनाः
bhartṛhīnāḥ
|
Accusative |
भर्तृहीनाम्
bhartṛhīnām
|
भर्तृहीने
bhartṛhīne
|
भर्तृहीनाः
bhartṛhīnāḥ
|
Instrumental |
भर्तृहीनया
bhartṛhīnayā
|
भर्तृहीनाभ्याम्
bhartṛhīnābhyām
|
भर्तृहीनाभिः
bhartṛhīnābhiḥ
|
Dative |
भर्तृहीनायै
bhartṛhīnāyai
|
भर्तृहीनाभ्याम्
bhartṛhīnābhyām
|
भर्तृहीनाभ्यः
bhartṛhīnābhyaḥ
|
Ablative |
भर्तृहीनायाः
bhartṛhīnāyāḥ
|
भर्तृहीनाभ्याम्
bhartṛhīnābhyām
|
भर्तृहीनाभ्यः
bhartṛhīnābhyaḥ
|
Genitive |
भर्तृहीनायाः
bhartṛhīnāyāḥ
|
भर्तृहीनयोः
bhartṛhīnayoḥ
|
भर्तृहीनानाम्
bhartṛhīnānām
|
Locative |
भर्तृहीनायाम्
bhartṛhīnāyām
|
भर्तृहीनयोः
bhartṛhīnayoḥ
|
भर्तृहीनासु
bhartṛhīnāsu
|