Sanskrit tools

Sanskrit declension


Declension of भर्तृहीना bhartṛhīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृहीना bhartṛhīnā
भर्तृहीने bhartṛhīne
भर्तृहीनाः bhartṛhīnāḥ
Vocative भर्तृहीने bhartṛhīne
भर्तृहीने bhartṛhīne
भर्तृहीनाः bhartṛhīnāḥ
Accusative भर्तृहीनाम् bhartṛhīnām
भर्तृहीने bhartṛhīne
भर्तृहीनाः bhartṛhīnāḥ
Instrumental भर्तृहीनया bhartṛhīnayā
भर्तृहीनाभ्याम् bhartṛhīnābhyām
भर्तृहीनाभिः bhartṛhīnābhiḥ
Dative भर्तृहीनायै bhartṛhīnāyai
भर्तृहीनाभ्याम् bhartṛhīnābhyām
भर्तृहीनाभ्यः bhartṛhīnābhyaḥ
Ablative भर्तृहीनायाः bhartṛhīnāyāḥ
भर्तृहीनाभ्याम् bhartṛhīnābhyām
भर्तृहीनाभ्यः bhartṛhīnābhyaḥ
Genitive भर्तृहीनायाः bhartṛhīnāyāḥ
भर्तृहीनयोः bhartṛhīnayoḥ
भर्तृहीनानाम् bhartṛhīnānām
Locative भर्तृहीनायाम् bhartṛhīnāyām
भर्तृहीनयोः bhartṛhīnayoḥ
भर्तृहीनासु bhartṛhīnāsu