Sanskrit tools

Sanskrit declension


Declension of भर्त्रिमा bhartrimā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्त्रिमा bhartrimā
भर्त्रिमे bhartrime
भर्त्रिमाः bhartrimāḥ
Vocative भर्त्रिमे bhartrime
भर्त्रिमे bhartrime
भर्त्रिमाः bhartrimāḥ
Accusative भर्त्रिमाम् bhartrimām
भर्त्रिमे bhartrime
भर्त्रिमाः bhartrimāḥ
Instrumental भर्त्रिमया bhartrimayā
भर्त्रिमाभ्याम् bhartrimābhyām
भर्त्रिमाभिः bhartrimābhiḥ
Dative भर्त्रिमायै bhartrimāyai
भर्त्रिमाभ्याम् bhartrimābhyām
भर्त्रिमाभ्यः bhartrimābhyaḥ
Ablative भर्त्रिमायाः bhartrimāyāḥ
भर्त्रिमाभ्याम् bhartrimābhyām
भर्त्रिमाभ्यः bhartrimābhyaḥ
Genitive भर्त्रिमायाः bhartrimāyāḥ
भर्त्रिमयोः bhartrimayoḥ
भर्त्रिमाणाम् bhartrimāṇām
Locative भर्त्रिमायाम् bhartrimāyām
भर्त्रिमयोः bhartrimayoḥ
भर्त्रिमासु bhartrimāsu