Sanskrit tools

Sanskrit declension


Declension of भर्मण्या bharmaṇyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्मण्या bharmaṇyā
भर्मण्ये bharmaṇye
भर्मण्याः bharmaṇyāḥ
Vocative भर्मण्ये bharmaṇye
भर्मण्ये bharmaṇye
भर्मण्याः bharmaṇyāḥ
Accusative भर्मण्याम् bharmaṇyām
भर्मण्ये bharmaṇye
भर्मण्याः bharmaṇyāḥ
Instrumental भर्मण्यया bharmaṇyayā
भर्मण्याभ्याम् bharmaṇyābhyām
भर्मण्याभिः bharmaṇyābhiḥ
Dative भर्मण्यायै bharmaṇyāyai
भर्मण्याभ्याम् bharmaṇyābhyām
भर्मण्याभ्यः bharmaṇyābhyaḥ
Ablative भर्मण्यायाः bharmaṇyāyāḥ
भर्मण्याभ्याम् bharmaṇyābhyām
भर्मण्याभ्यः bharmaṇyābhyaḥ
Genitive भर्मण्यायाः bharmaṇyāyāḥ
भर्मण्ययोः bharmaṇyayoḥ
भर्मण्यानाम् bharmaṇyānām
Locative भर्मण्यायाम् bharmaṇyāyām
भर्मण्ययोः bharmaṇyayoḥ
भर्मण्यासु bharmaṇyāsu