| Singular | Dual | Plural |
Nominative |
भर्मण्या
bharmaṇyā
|
भर्मण्ये
bharmaṇye
|
भर्मण्याः
bharmaṇyāḥ
|
Vocative |
भर्मण्ये
bharmaṇye
|
भर्मण्ये
bharmaṇye
|
भर्मण्याः
bharmaṇyāḥ
|
Accusative |
भर्मण्याम्
bharmaṇyām
|
भर्मण्ये
bharmaṇye
|
भर्मण्याः
bharmaṇyāḥ
|
Instrumental |
भर्मण्यया
bharmaṇyayā
|
भर्मण्याभ्याम्
bharmaṇyābhyām
|
भर्मण्याभिः
bharmaṇyābhiḥ
|
Dative |
भर्मण्यायै
bharmaṇyāyai
|
भर्मण्याभ्याम्
bharmaṇyābhyām
|
भर्मण्याभ्यः
bharmaṇyābhyaḥ
|
Ablative |
भर्मण्यायाः
bharmaṇyāyāḥ
|
भर्मण्याभ्याम्
bharmaṇyābhyām
|
भर्मण्याभ्यः
bharmaṇyābhyaḥ
|
Genitive |
भर्मण्यायाः
bharmaṇyāyāḥ
|
भर्मण्ययोः
bharmaṇyayoḥ
|
भर्मण्यानाम्
bharmaṇyānām
|
Locative |
भर्मण्यायाम्
bharmaṇyāyām
|
भर्मण्ययोः
bharmaṇyayoḥ
|
भर्मण्यासु
bharmaṇyāsu
|