Singular | Dual | Plural | |
Nominative |
भर्म
bharma |
भर्मणी
bharmaṇī |
भर्माणि
bharmāṇi |
Vocative |
भर्म
bharma भर्मन् bharman |
भर्मणी
bharmaṇī |
भर्माणि
bharmāṇi |
Accusative |
भर्म
bharma |
भर्मणी
bharmaṇī |
भर्माणि
bharmāṇi |
Instrumental |
भर्मणा
bharmaṇā |
भर्मभ्याम्
bharmabhyām |
भर्मभिः
bharmabhiḥ |
Dative |
भर्मणे
bharmaṇe |
भर्मभ्याम्
bharmabhyām |
भर्मभ्यः
bharmabhyaḥ |
Ablative |
भर्मणः
bharmaṇaḥ |
भर्मभ्याम्
bharmabhyām |
भर्मभ्यः
bharmabhyaḥ |
Genitive |
भर्मणः
bharmaṇaḥ |
भर्मणोः
bharmaṇoḥ |
भर्मणाम्
bharmaṇām |
Locative |
भर्मणि
bharmaṇi |
भर्मणोः
bharmaṇoḥ |
भर्मसु
bharmasu |