| Singular | Dual | Plural |
Nominative |
भरहपालः
bharahapālaḥ
|
भरहपालौ
bharahapālau
|
भरहपालाः
bharahapālāḥ
|
Vocative |
भरहपाल
bharahapāla
|
भरहपालौ
bharahapālau
|
भरहपालाः
bharahapālāḥ
|
Accusative |
भरहपालम्
bharahapālam
|
भरहपालौ
bharahapālau
|
भरहपालान्
bharahapālān
|
Instrumental |
भरहपालेन
bharahapālena
|
भरहपालाभ्याम्
bharahapālābhyām
|
भरहपालैः
bharahapālaiḥ
|
Dative |
भरहपालाय
bharahapālāya
|
भरहपालाभ्याम्
bharahapālābhyām
|
भरहपालेभ्यः
bharahapālebhyaḥ
|
Ablative |
भरहपालात्
bharahapālāt
|
भरहपालाभ्याम्
bharahapālābhyām
|
भरहपालेभ्यः
bharahapālebhyaḥ
|
Genitive |
भरहपालस्य
bharahapālasya
|
भरहपालयोः
bharahapālayoḥ
|
भरहपालानाम्
bharahapālānām
|
Locative |
भरहपाले
bharahapāle
|
भरहपालयोः
bharahapālayoḥ
|
भरहपालेषु
bharahapāleṣu
|