Singular | Dual | Plural | |
Nominative |
भरहेश्वरवृत्तिः
bharaheśvaravṛttiḥ |
भरहेश्वरवृत्ती
bharaheśvaravṛttī |
भरहेश्वरवृत्तयः
bharaheśvaravṛttayaḥ |
Vocative |
भरहेश्वरवृत्ते
bharaheśvaravṛtte |
भरहेश्वरवृत्ती
bharaheśvaravṛttī |
भरहेश्वरवृत्तयः
bharaheśvaravṛttayaḥ |
Accusative |
भरहेश्वरवृत्तिम्
bharaheśvaravṛttim |
भरहेश्वरवृत्ती
bharaheśvaravṛttī |
भरहेश्वरवृत्तीः
bharaheśvaravṛttīḥ |
Instrumental |
भरहेश्वरवृत्त्या
bharaheśvaravṛttyā |
भरहेश्वरवृत्तिभ्याम्
bharaheśvaravṛttibhyām |
भरहेश्वरवृत्तिभिः
bharaheśvaravṛttibhiḥ |
Dative |
भरहेश्वरवृत्तये
bharaheśvaravṛttaye भरहेश्वरवृत्त्यै bharaheśvaravṛttyai |
भरहेश्वरवृत्तिभ्याम्
bharaheśvaravṛttibhyām |
भरहेश्वरवृत्तिभ्यः
bharaheśvaravṛttibhyaḥ |
Ablative |
भरहेश्वरवृत्तेः
bharaheśvaravṛtteḥ भरहेश्वरवृत्त्याः bharaheśvaravṛttyāḥ |
भरहेश्वरवृत्तिभ्याम्
bharaheśvaravṛttibhyām |
भरहेश्वरवृत्तिभ्यः
bharaheśvaravṛttibhyaḥ |
Genitive |
भरहेश्वरवृत्तेः
bharaheśvaravṛtteḥ भरहेश्वरवृत्त्याः bharaheśvaravṛttyāḥ |
भरहेश्वरवृत्त्योः
bharaheśvaravṛttyoḥ |
भरहेश्वरवृत्तीनाम्
bharaheśvaravṛttīnām |
Locative |
भरहेश्वरवृत्तौ
bharaheśvaravṛttau भरहेश्वरवृत्त्याम् bharaheśvaravṛttyām |
भरहेश्वरवृत्त्योः
bharaheśvaravṛttyoḥ |
भरहेश्वरवृत्तिषु
bharaheśvaravṛttiṣu |