Singular | Dual | Plural | |
Nominative |
भरूजः
bharūjaḥ |
भरूजौ
bharūjau |
भरूजाः
bharūjāḥ |
Vocative |
भरूज
bharūja |
भरूजौ
bharūjau |
भरूजाः
bharūjāḥ |
Accusative |
भरूजम्
bharūjam |
भरूजौ
bharūjau |
भरूजान्
bharūjān |
Instrumental |
भरूजेन
bharūjena |
भरूजाभ्याम्
bharūjābhyām |
भरूजैः
bharūjaiḥ |
Dative |
भरूजाय
bharūjāya |
भरूजाभ्याम्
bharūjābhyām |
भरूजेभ्यः
bharūjebhyaḥ |
Ablative |
भरूजात्
bharūjāt |
भरूजाभ्याम्
bharūjābhyām |
भरूजेभ्यः
bharūjebhyaḥ |
Genitive |
भरूजस्य
bharūjasya |
भरूजयोः
bharūjayoḥ |
भरूजानाम्
bharūjānām |
Locative |
भरूजे
bharūje |
भरूजयोः
bharūjayoḥ |
भरूजेषु
bharūjeṣu |