| Singular | Dual | Plural |
Nominative |
भर्गशिखा
bhargaśikhā
|
भर्गशिखे
bhargaśikhe
|
भर्गशिखाः
bhargaśikhāḥ
|
Vocative |
भर्गशिखे
bhargaśikhe
|
भर्गशिखे
bhargaśikhe
|
भर्गशिखाः
bhargaśikhāḥ
|
Accusative |
भर्गशिखाम्
bhargaśikhām
|
भर्गशिखे
bhargaśikhe
|
भर्गशिखाः
bhargaśikhāḥ
|
Instrumental |
भर्गशिखया
bhargaśikhayā
|
भर्गशिखाभ्याम्
bhargaśikhābhyām
|
भर्गशिखाभिः
bhargaśikhābhiḥ
|
Dative |
भर्गशिखायै
bhargaśikhāyai
|
भर्गशिखाभ्याम्
bhargaśikhābhyām
|
भर्गशिखाभ्यः
bhargaśikhābhyaḥ
|
Ablative |
भर्गशिखायाः
bhargaśikhāyāḥ
|
भर्गशिखाभ्याम्
bhargaśikhābhyām
|
भर्गशिखाभ्यः
bhargaśikhābhyaḥ
|
Genitive |
भर्गशिखायाः
bhargaśikhāyāḥ
|
भर्गशिखयोः
bhargaśikhayoḥ
|
भर्गशिखानाम्
bhargaśikhānām
|
Locative |
भर्गशिखायाम्
bhargaśikhāyām
|
भर्गशिखयोः
bhargaśikhayoḥ
|
भर्गशिखासु
bhargaśikhāsu
|